450

CMP08.004/ 1345anupūrveṇa bhūmi.krama.samādhi.viṣayānugamanatayā1346 traidhātuka.svacitta.māyādhimuktitaḥ1347 prativibhāvayamāno māyopama.samādhiṃ pratilabhate1348 | sva.citta.nirābhāsāvatāra.mātreṇa prajñāpāramitā.vihārānuprāpta1349 utpāda.kriyā.yoga.rahito1350 vajra.bimbopamaṃ samādhiṃ tathāgata.kāyānugataṃ pratilabhate1351 | tathā nirmāṇānugataṃ balābhijñā.vaśitā.karuṇopāya.maṇḍitaṃ sarva-buddha-kṣetra-tīrthāyatanopapattiṃ1352 tac.citta.mano.manovijñāna.rahitaṃ1353 parāvṛtty.anuśaya.pūrvakaṃ1354 tathāgata.kāyaṃ mahāmate bodhisattvaḥ prati-

  1. The extant Sanskrit text (MS B) begins its citation at this point. As this passage falls in one of the lacunae in MS C, we have only this witness upon which to rely. I think it highly likely that C would have confirmed this, as the Subhāṣita.saṅgraha (which is largely based on the CMP, and copies its scriptural quotations frequently) also cites this passage of the LAS from here. The Tibetan translation, however, cites more of the text at the beginning. The passage quoted in the Tibetan (as found in Nanjio) reads: mahākaruṇopāya.kauśalyānābhoga.gatena mahāmate prayogeṇa sarvasattvadhātu.māyāpratibimba.samatayā anārabdha.pratyayatayā adhyātma.bāhya.viṣaya.vimuktatayā citta.bāhyādarśanatayā animittādhiṣṭhānānugatā. The text preserved in MS B renders the subjects and verbs (plural in the sūtra) in the singular. Thus, if the above passage were native to the CMP, the final word would presumably animittādhiṣṭhānānugato ['nupūrveṇa].
  2. bhūmi.krama.samādhi.viṣayānugamanatayā] rectification (LAS); B bhūmi.kramaṃ samādhi.viṣayānugamanatayā; SS and some LAS MSS .gamatayā.
  3. traidhātuka.svacitta.māyādhimuktitaḥ] rectification (LAS); B traidhātukaṃ svacitta.māyādhimuktitaḥ; SS traidhātukaṃ svacittaṃ māyādhimuktitaḥ.
  4. prativibhāvayamāno...pratilabhate] B prativibhāvayamāno...pratilavabhate; LAS prativibhāvayamānā...pratilabhante and Pn prativibhāvyamānā...pratilabhante. However, MS B consistently the singular, so emendation is not appropriate here. SS pratibhāvyamānā....
  5. prajñāpāramitā.vihārānuprāpta] B; LAS and Pn prajñāpāramitā.vihārānuprāptā.
  6. utpāda.kriyā.yoga.rahito] B; LAS utpāda.kriyā.yoga.rahitāḥ; Pn utpāda.kriyā.yoga.virahitā; SS utpādādi.kriyā.yoga.rahitāḥ.
  7. pratilabhate] B; Pn pratilabhante.
  8. sarva-buddha-kṣetra-tīrthāyatanopapattiṃ] Correction: for sarva-buddha-kṣetra-tīrthāyanopapattiṃ in CMP ed. read sarva-buddha-kṣetra-tīrthāyatanopapattiṃ; Correction: to CMP ed. add new note - emendation (also Pn); B sarva-buddha-kṣetra-tīrthāyanopapattiṃ; SS sarva-buddha-kṣetra-tīrthāyatanotpannaṃ; LAS sarva-buddha- kṣetra-tīrthāyatanopagataṃ.
  9. tac.citta.mano.manovijñāna.rahitaṃ] rectification (LAS): B tac.cittam mano.manovijñāna.rahitaṃ; SS citta.manovijñāna.rahitaṃ.
  10. parāvṛtty.anuśaya.pūrvakaṃ] emendation (SS); B parāvṛttyāsayānupūrvakaṃ; LAS and Pn parāvṛttyānuśrayānupūrvakaṃ; perhaps parāvṛtty.āśayānuśaya.pūrvakaṃ?