459

Chapter IX :: bodhisattva.carita.dharmodayābhisambodhi.prapañcatā.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 277--305

CMP09.001/ || vajraśiṣya uvāca || śruta.cintā.mayena sakala.krama.tattvādhigama.paricchedakena1457 guruṇā kṛtānujñātena sarvajña.sampadam āvāhayitu.kāmena ghaṭamānena yoginā hetv.avasthāyāṃ1458 kathaṃ sthātavyam |1459 kathaṃ pratipattavyaṃ1460 kathaṃ bhāvayitavyaṃ kathaṃ vrata.caryāṃ [B:53b]caritavyaṃ vyākarotu bhagavān vajraguruḥ śāstā ||

CMP09.002/ vajragurur āha || sādhu sādhu mahāsattva viśiṣṭa.kāraṇa.prāptānām uttapta.vīryāṇāṃ kāya.jīvita.nirapekṣāṇām1461 ihaîva janmani svarūpa.parāvṛttyâṣṭaguṇaiśvarya.phalaṃ1462 niṣpādayitu.kāmānāṃ niḥsandehārthaṃ paripṛcchasi | tena bhāva.graham apanīya mokṣa.kāmena śṛṇu bhāvanā.viśuddhiṃ caryā.viśuddhiṃ1463 cânupūrveṇa kathayāmi te |

CMP09.003/ iha satya.dvayādvaye sati hetu.phalam apy advayam | hetu.phalādvaye prāpya.prāpakam apy advayam | prāpya.prāpakādvaye bhāvya.bhāvakam apy advayam | tad.advaye sādhaka.sādhana.sādhyam api nôpalabhyate1464 | tad.anupalambhāt ko 'tra bhāvayati ko 'sau caryāyāṃ caratîti | vicāraṇāyāṃ ghaṭamāna.pariniṣpannāyāṃ nâsti bhedaḥ1465 |

  1. sakala.krama.tattvādhigama.paricchedakena] B; TIB suggests *saphala.krameṇa tattvādhigama.paricchedakena ('bras bu dang bcas pa'i rim pas de kho na nyid rtogs pa yongs su gcod pa).
  2. hetv.avasthāyāṃ] B; Pn heutvavyavasthāyāṃ.
  3. kathaṃ sthātavyaṃ |] There are cancellation marks over this phrase in MS B which seem to indicate that a scribe or editor felt that this should be omitted; Pn Ø.
  4. kathaṃ pratipattavyaṃ] B; TIB Ø.
  5. kāya.jīvita.nirapekṣāṇām] rectification (also Pn); B kāya.jivita.nirapekṣāṇām.
  6. .phalaṃ] emendation; B .phala..
  7. bhāvanā.viśuddhiṃ caryā.viśuddhiṃ] B bhāvanā.viśuddhiñ caryā.viśuddhiñ; Pn bhāvanā.viśuddhiś caryā.viśuddhiś.
  8. nopalabhyate] B; Pn nopalambhate.
  9. bhedaḥ] rectification (also Pn); B bheda.