469
CMP09.078/ ghaṇṭā.patāka.saṃśobhaṃ1574 cāmarādi.vibhūṣitam ||
CMP09.079/ candrārdha.vajra.koṇaṃ ca1575 dvāra.niryūha.sandhiṣu |
CMP09.080/ pakṣiṇī.kramaśīrṣādi.vicitra.paṭa.maṇḍitam1576 ||

CMP09.081/ tatra sādhako gurubhir anujñāto niṣpannāniṣpannān mahāyogīśvarān1577 sampūjya | sahacary.anucary.ādi.priyābhiḥ1578 prākṛtāhaṅkāram1579 apanītavatībhiḥ saha nirviśa[B:59a]ṅkena cetasā siṃhavan mahāmudrā.sādhanaṃ praviśed anena krameṇa |

CMP09.082/ tatrâyaṃ kramaḥ || paramārtha.satyālambana.pūrvakaṃ svādhiṣṭhāna.krameṇa vajrasattva.rūpam ātmānaṃ niṣpādya | maṇḍalādhipatitvena niṣadya rūpa.viṣayam anubhavati1580 || tataḥ sarva.tathāgata.strī.māyākāra.pradarśanāya1581 kācit saṃvary.ākāreṇa1582 rāga.santati.svabhāvatayā bhagavataḥ purataḥ1583 sthitā | kācid ahosukhākāreṇa surata.santati.svabhāvatayā dakṣi[C:68b]ṇa.dik.sthitā | kācit pradīpākāreṇa raudra.santati.svabhāvatayā paścima.dik.sthitā | kācic chiṣyākāreṇa1584 jīva.santati.svabhāvatayôttara.dik.sthitā1585 | etāḥ sahacaryaḥ |

  1. ghaṇṭā.] rectification (also Pn); B ghaṇṭa..
  2. ca] BC Ø; Pn inserts it (without comment), and I follow him, as something is needed for the meter.
  3. pakṣiṇī.kramaśīrṣādi.vicitrapaṭa.maṇḍitam] rectification; B patviṇī.krama.sīrṣādi.vicitrapaṭa.maṇḍitam; Pn patvi(kṣi)ṇī.krama.śīrṣādi.vicitrapaṭa.maṇḍitam.
  4. niṣpannāniṣpannān mahāyogīśvarān] rectification; B niṣpannāniṣpannāt mahāyogīśvarāṃ.
  5. sahacary.anucary.ādi.priyābhiḥ] rectification; B sahacaryānucarādi.priyābhiḥ.
  6. prākṛtāhaṅkāram] rectification; B prakṛtāhaṅkāram; Pn prakṛtā'haṅkāram.
  7. anubhavati] rectification (also Pn); B anubhavanti.
  8. sarva.tathāgata.strī.māyākāra.pradarśanāya] B (ambiguous: could read sarva.tathāgata.strī.mayākāra.pradarśanāya). Pn inserts bāhye.
  9. saṃvary.ākāreṇa] B (and TIB); Pn sañcaryākāreṇa.
  10. purataḥ] rectification (also Pn); B purata.
  11. chiṣyākāreṇa] BC; TIB suggests chaśy.ākāreṇa.
  12. jīva.santati.svabhāvatayôttara.] B jīvasantatisvabhāvatayottara.; C jīvitasantanti.svabhāvatayā uttara..