477 siddhi[End MS C]r1702 iti | vāme1703 vijayam | vāma.netra.spandanād1704 rūpavatī nārī | dakṣiṇe rūpavān naraḥ | vāma.śrotra.sparśāt suṣṭhu.gatam1705 | dakṣiṇe sādhu.bhāṣitaḥ | [B:63b]dakṣiṇa.nāsāpuṭa.sparśād dhūpam | vāme gandhaṃ prayacchati1706 | jihvāyā dakṣiṇe lālanān māṃsam | vāme madyaṃ prayacchati1707 | vāma.kukṣi.sparśād annam | dakṣiṇe vyañjanaṃ prayacchatîti1708 | kāya.cchomā.parivarta.kramaḥ ||

CMP09.094/ evaṃ laukika.dhyānam apanīya mano.rājyam apahāya sadā pramudita.manastho yoginībhiḥ saha ramamāṇo yathā rājā indrabhūtiḥ1709 tadvat kalevaraṃ1710 parivartya vajrakāyo bhūtvântaḥpureṇa sahântardhāyâṣṭaguṇaiśvaryānvito buddha.kṣetrād buddha.kṣetraṃ gacchati | yathôktaṃ mūla.tantre |

CMP09.095/ sarva.devy.upabhogais tu sevyamānair yathā.sukham |
CMP09.096/ svādhidaivata.yogena svam ātmānaṃ1711 prapūjayet ||
CMP09.097/ pūjayed1712 anuyogena sarva.yoga.sukhāni tu |
CMP09.098/ samāsvādayamānas tv atiyogena1713 sidhyati1714 ||
  1. kāryasiddhir] B; C (and TIB) kāya.siddhir. This is the end of the available section of MS C.
  2. vāme] emendation (also Pn); B varme.
  3. vāma.netra.spandanād] C (also Pn); B vāma.netra.spandanāmud.
  4. suṣṭhugataṃ] emendation (also Pn); B suṣṭhusataṃ. This reading may work: ``a kind of sacrificial vessel.''
  5. prayacchati] B; Pn prayaccheti.
  6. prayacchati] B; Pn prayaccheti.
  7. prayacchatīti] B; Pn prayaccheti.
  8. indrabhūtis] rectification; B indrabhūti; Pn indrabhūtiḥ.
  9. tadvat kalevaraṃ] emendation (SS); B śuddha.kṣalevaraṃ (or, perhaps, [s]tadvakṣalevaraṃ); Pn śuddha.kṣalevaraṃ, emending to śuddha.kalevaraṃ; TIB suggests *skandha.kalevaraṃ (phung po'i khog pa).
  10. svam ātmānaṃ] rectification (also Pn); B and SS svamatmānaṃ.
  11. pūjayed] emendation; B pūjyaya—perhaps this could be emended to (pass. op.) pūjyeta? Pn pūjyate.
  12. samāsvādayamānas tv atiyogena] emendation (also Pn); B samāsvādayamānastutiyogena.
  13. sidhyati] B; Pn siddhyati.