478
CMP09.099/ anena sarva.bu[B:64a]ddhātmā rasāyana.sukhena tu |
CMP09.100/ sidhyec1715 chrī.vajrasattvāyur.yauvanārogya.satsukham ||
CMP09.101/ sarva.buddha.mahākāyaḥ sarva.buddha.sarasvatī |
CMP09.102/ sarva.buddha.mahācittaḥ sarva.buddha.mahāmahaḥ ||
CMP09.103/ sarva.buddha.mahārājā sarva.vajradharādhipaḥ |
CMP09.104/ sarva.lokeśvara.patiḥ1716 sarva.ratnādhipeśvaraḥ ||
CMP09.105/ tābhiḥ saṃramyamāṇas tu yāty utpattiṃ tv icchataḥ1717 |
CMP09.106/ sarva.devī.mahāsiddhaś1718 cakravartī prasidhyati1719 ||

CMP09.107/ athavā yaḥ kṛśa.vibhavo1720 'nantarokta.krameṇa krīḍā.prapañca.vistaraṃ1721 satataṃ sampādayitum aśaktaḥ | tasya niṣprapañcatā atyanta.niṣprapañcatā câtra śrī.saṃvare nirdiṣṭā | tāṃ caryāṃ nidarśayann āha ||

CMP09.108/ pratyahaṃ pratimāsaṃ vā pratisaṃvatsaraṃ tathā |
CMP09.109/ yathādhiṣṭhānato vā 'pi nāṭayed buddha.saṃvaram iti ||
CMP09.110/ utthito vā niṣaṇṇo vā caṅkraman vā yathā.sthitaḥ |
CMP09.111/ praharṣan vā prajalpan1722 vā yatra tatra yathā tathêti ||
CMP09.112/ yad yad indriya.mā[B:64b]rga.tvaṃ yāyāt tat tat svabhāvataḥ |
CMP09.113/ asamāhita.yogena sarva.buddha.mayaṃ1723 vahed iti ||
  1. sidhyec] B; Pn siddhyet.
  2. sarva.lokeśvara.patiḥ] rectification (also Pn); B sarva.lokeśvaraḥ patiḥ.
  3. tv icchataḥ] emendation; B seems to read tuīcchataḥ (though another syllable seems to be written in on the top of the ī.element; TIB 'dod pa bzhin du (*yathecchataḥ); Pn tu gacchataḥ.
  4. sarva.devī.mahāsiddhaś] rectification (also Pn); B sarvadevīmahāsidhyaś.
  5. Pn adds iti.
  6. kṛśa.vibhavo] emendation (TIB, also Pn); B is unclear: kṛṣavibharavo? kṛṣavibharatho?
  7. .vistaraṃ] rectification (also Pn); B .vistara.
  8. praharṣan vā prajalpan] B praharṣaṃ vā prajalpaṃ; Pn praharṣan vā jalpan.
  9. sarva.buddha.mayaṃ] B; PK and CVP sarvaṃ buddha.mayaṃ.