460
CMP09.004/ dṛṣṭe dharme ca nirvāṇaṃ1466 kṛta.kṛtyaṃ tad eva1467 hîti vacanāt |

CMP09.005/ [B:54a]tathâvasthābhedaṃ1468 prāpya hetu.phalaṃ ca loke dṛśyate | anyathā1469 ahetuka.doṣa.prasaṅgaḥ syāt | ato ghaṭamānāvasthāyāṃ bhāvako bhāvanā bhāvyaḥ1470 sādhakaḥ sādhanaṃ sādhyaṃ caryā1471 'pi ca vidyata iti | na sandehaḥ | sādhako 'tra saṃvṛti.satyaṃ sādhanaṃ paramārtha.satyam | anena sādhyam advaya.jñānam | ato hetu.phalayor advaidhīkāra.parijñānam atra bhāvanā | yathôktaṃ sarva.rahasya.tantre ||

CMP09.006/ phalena hetum āmudrya phalam āmudrya hetunā |
CMP09.007/ vibhāvyam anyathā siddhiḥ1472 kalpa.koṭīr1473 na jāyata iti |

CMP09.008/ caryā.viśuddhim api darśayann āha || advaya.jñāne gate1474 sati samāhitāsamāhitāvasthā 'py advayaṃ bhavati | tad.advaye kaś caryāṃ carati | yathā kartur abhāvāt kriyāyā 'py abhāvo bhavatîti loke niścayo 'tha ca1475 vrata.caryayā vinânādi.kleśa.vāsanā.kṣayaṃ kartuṃ na pāryata iti deśanā.pāṭhe loke ca [B:54b]prasiddham1476 | yathô[C:66b]ktaṃ śrī.samāje1477 ||

  1. nirvāṇaṃ] rectification (also Pn); B nirvāṇa.
  2. eva] rectification (also Pn); B evā.
  3. tathâvasthābhedaṃ] B; Pn (presumably emending acc. to TIB) tathā 'py avasthābhedaṃ.
  4. anyathā] B (and TIB); Pn athavā. Vowels sandhi sic in MS.
  5. bhāvyaḥ] rectification (also Pn); B bhāvya.
  6. sādhyaṃ caryā] B; Pn (presumably following TIB) sādhyacaryā.
  7. siddhiḥ] rectification; B siddhiṃ.
  8. kalpa.koṭīr] rectification; B kalpa.koṭir.
  9. advaya.jñāne gate] B; Pn advaya.jñāna.gate.
  10. 'tha ca] B; Pn 'thavā.
  11. prasiddham] emendation (also Pn); B prasiddhim, perhaps prasiddhiḥ(?).
  12. śrīsamāje] BC; Pn emends to śrīguhyasamāje, presumably following TIB (gsang ba 'dus pa).