465

CMP09.043/ tadyathā kāśyapa mantrauṣadhi.parigṛhītaṃ viṣaṃ na vinipātayati | evam eva prajñopāya.samanvito bodhisattvaḥ kleśair na vinipātyate |

CMP09.044/ ata āha vinayāmoghasiddhi.mahātantre ||

CMP09.045/ badhyati yena jaḍaḥ parimucyati tena budhaḥ |
CMP09.046/ bodhi.vibhāvanayā viparītam idaṃ sakalam ||
CMP09.047/ yena mūḍhāḥ prabadhyante śīryante rauravāntike |
CMP09.048/ tair eva hi vimucyante sukhaṃ prajñābalena tv iti ||

CMP09.049/ anena nyāyena viśiṣṭa.samāropād viśiṣṭa.pariṇāmanāc ca viśiṣṭa.phala.[B:57a]niṣpattau hetu.bhāvaṃ prati[C:67b]pannasyânuttara.mahāsukha.phalāvāptau1523 nânyat sādhanam asti | tad.arthaṃ tair eva sukhāhāra.vihārādibhir1524 aṣṭa.guṇaiśvaryādi.sarvajña.sampattir āmukhī.kriyate |

CMP09.050/ ataḥ sukhaṃ sukhenaîva sarva.buddhatvam āpyata iti ||

CMP09.051/ śrī.saṃvare nirdiṣṭam |

CMP09.052/ tatra rāgaja.bodhi.caryā tri.vidhā | yad uta prapañcatā niṣprapañcatā atyanta.niṣprapañcatā cêti || tatra1525 prapañcatā caryā katamā | yad uta tathāgatāśvāse vajradharāśvāse ca yathā nirdiṣṭaṃ sarva.tathāgatāralli.vistaraḥ sā prapañcatā | niṣprapañcatā katamā1526 | satata.vyāpi.kārya.vaśāt1527 kvacid āralliḥ1528 syāt sā niṣprapañcatā1529 | atyanta.niṣprapañcatā katamā | sarva.saṅgam apahāya kevala.dhyānāhāra.vihārī1530 jñāna.mudrā.samāpattyâbhyaset sâtyanta.niṣprapañcatā1531 | yathā kāṣṭhaṃ dahati

  1. pratipannasyânuttara.mahāsukha.phalāvāptau] B; C .pannasyānaruttara.mahāsukha.phalāvāptau.
  2. sukhāhāra.vihārādibhir] C sukhāhāra.vihārādibhiḥ |; B sukhāhārādibhir.
  3. C inserts prathamaṃ; B (and TIB) Ø.
  4. katamā] B; C katathamā.
  5. satata.vyāpi.kārya.vaśāt] C; B satataṃ vyāpi.kārya.vaśāt.
  6. kvacid āralliḥ] emendation; C kvacidāralliṃ; B kacidvāralliḥ; Pn kecid vāralliḥ.
  7. syāt sā niṣprapañcatā] rectification; C syāt | sā niḥprapañcatā; B syān niṣprapañcatā; Pn syāt niṣprapañcatā.
  8. kevala.dhyānāhāra.vihārī] B; C kevaladhyānāhāravihāra.
  9. sātyantaniṣprapañcatā] B; C sā atyantaniḥprapañcatā.