466 bhavati bhūtiḥ | tāla.patraṃ1532 dahati bhavati [B:57b]bhūtiḥ | karpāsaṃ1533 dahati bhavati bhūtiḥ | sarve1534 bhasmasād bhavanti |1535 evam eva tri.vidha.caryābhir1536 mahā.vajra.dhara.padaṃ1537 niṣpādayanti |

CMP09.053/ atha1538 kecit sādhakās tattva.saṅgrahādi.tantrānusāriṇo1539 hasta.mudrā.gītopahārākṣepābhinaya.naṭa.nartanādi.prayogair1540 nityam udyukta.manaso1541 'harniśaṃ prapañca.caryayā mahāmudrā.siddhiṃ sādhayanti || tathā kecic chrī.paramādyādi.mahāyoga.tantram1542 āśritya paryaṅkāsana.bandhana.nava.nāṭya.rasādi.sarva.tathāgata.krīḍā.prapañca.caryayā mahāsukha.padam āvāhayanti1543 | asmiñ chrī.guhyasamāje1544 tu kevalaṃ niṣprapañcatā | atyanta.niṣprapañcatā caryā1545 ca nirdiṣṭā |

CMP09.054/ adhunā prapañcatā caryā śrī.sarva.buddha.samāyoga.ḍākinī.jāla.saṃvara.mahāyoga.tantrād1546 avatāryate ||

  1. tālapatraṃ] C (and TIB; also Pn); B alapatraṃ.
  2. karpāsaṃ] C; B kārpāsaṃ, corrected to karpāsaṃ; PKṬYM tūlakaṃ.
  3. sarve] BC; Pn emends to sarvaṃ.
  4. bhavanti] C; B bhavati.
  5. tri.vidha.caryābhir] BC; Pn (presumably following TIB) tri.vidha.caryādibhir.
  6. mahāvajradharapadaṃ] C (and TIB); B mahāvajrapada; Pn mahāvajrapadaṃ.
  7. atha] C; B athavā.
  8. tattvasaṅgrahādi.tantrānusāriṇo] rectification; B tattvasaṃhagrahādi.tantrānusāriṇā; C tattvapahādbhatapa.tantrānuśāriṇo.
  9. hastamudrā.gītopahārākṣepābhinaya.naṭa.nartanādi.prayogair] emendation; B hastamudrā.gītopahārākṣepābhinaya.naṭa.nartakādi.prayogair; C hastamudrā.gītopahārāt kṣepābhinaya.naṭanartanādi.prayogair.
  10. udyukta.manaso] rectification; C udyūkta.manaso; B udyukta.mānaso.
  11. chrīparamādyādi.mahāyogatantram] B chrīparamādyādi.mahāyogatantrem, but the medial.e has been crossed out; likewise, C śrīparamādyādi.mahāyogatantrem, with the medial.e partially erased. There are also two syllables between śrī and paramādyādi. in C, which I believe to have been incompletely.erased errors.
  12. āvāhayanti] B; C āvahanti.
  13. asmiñ chrī.guhyasamāje] rectification; C asmin śrīguhyasamāje; B asmiṃ guhyasamāje (with śrī written in the margin below).
  14. atyanta.niṣprapañcatā caryā] C; B atyanta.niṣprapañca.caryā.
  15. śrī.sarvabuddha.samāyoga.ḍākinī.jāla.saṃvara.mahāyoga.tantrād] C; B śrī.sarvabuddha.samāgama.yoga.ḍākinī.jāla.saṃvara.mahāyoga.tantrād.