467
CMP09.055/ athâtaḥ sampravakṣyāmi sarvato viśvam uttamam1547 |[B:58a]
CMP09.056/ sarva.buddha.samāyoga.ḍākinī.jāla.saṃvaram1548 ||
CMP09.057/ rahasye parame1549 ramye sarvātmani sadā sthitaḥ1550 |
CMP09.058/ sarva.buddha.mayaḥ śrīmān vajrasattvodayaḥ sukham1551 ||
CMP09.059/ tathāgata.mahādivya.ratna.jālādy.alaṅkṛtam |
CMP09.060/ tato ghaṇṭāvasaṃsakte vitāna.vitatojjvale1552 ||
CMP09.061/ prasādhayanti1553 bhavane sodyānādiṣu1554 vā punaḥ |
CMP09.062/ sarva.buddha.samāyoga.ḍākinī.[(C:68a)]jāla.saṃvaram1555 ||
CMP09.063/ tatrâsanaṃ niveśyâdau1556 mṛdu.saṃsparśa.jaṃ sukham |
CMP09.064/ viśva.padma.paṭa.cchannaṃ1557 sarva.buddhāsanaṃ hi tat1558 ||
CMP09.065/ śrī.vajrasattva.rūpās tu vikurvanti hi yatra1559 vai |
CMP09.066/ sarva.dhātu.mayī1560 vâpi jīva.mūla.mayas tathā ||
  1. C inserts iti.
  2. C inserts iti.
  3. parame] B; C paramye.
  4. sthitaḥ] C (also Pn); B sthitāḥ.
  5. sukhaṃ] C; B sukhaṃ (perhaps sukhaḥ); Pn sukhaḥ.
  6. ghaṇṭāvasaṃsakto vitāna.vitatojjvale] C ghaṇṭāvaśaṃśakto vitānavitatojvale; B ghā‸dovasaṃsakte vitāna.vitatojjvale, with ṇṭā written in upper margin; Pn ghaṇṭāvasaṃsakta.vitāna.vitatojjvale.
  7. prasādhayanti] B; C praśādayanti.
  8. bhavane sodyānādiṣu] B; C bhavanesvodyānādiṣu.
  9. sarva.buddha.samāyoga.ḍākinī.jāla.saṃvaram] C (also Pn); B sarva.buddha.mahāyoga.ḍākinī.jāla.saṃvaram.
  10. niveśyâdau] rectification (also Pn); B nivekhyādau
  11. .paṭa.] rectification (TIB; also Pn); B .pada..
  12. tat] emendation (also Pn); B tam. Or, perhaps, hitam?
  13. yatra] B; Pn emends to tat tu.
  14. sarva.dhātu.mayī] B; Pn emends to sarva.dhātu.mayo.