468
CMP09.067/ svādhidaivaṃ1561 pratimukhaiḥ cihna.mudrā.pravartanam1562 ||
CMP09.068/ niṣiktāṃ ghaṭitāṃ vâpi saṃskṛtāṃ1563 vā sucitritām1564 |
CMP09.069/ vicitra.pratibimbāṃ ca cihna.mudrāṃ1565 prakalpayet ||
CMP09.070/ svādhidaivaṃ1566 pratimukhaiḥ suprasādhita.yoṣitam |
CMP09.071/ sva.mudrā.cihna.subhagāṃ1567 kalpayed gaṇa.maṇḍalam iti ||

CMP09.072/ eṣāṃ sūtrāṇām arthaṃ1568 vistareṇa vivṛṇomi |

CMP09.073/ ādau tāvan manonukūle udyānādi.vivikta.pradeśe śrāvakā[B:58b]di.durbhaga.rahite iṣṭakā.mayaṃ tri.puraṃ deva.gṛhaṃ vicitra.karma.yuktaṃ kārayet | tatra prathama.pure mahānasaṃ sthāpayet | dvitīya.pure tantrī.gītakādi.pūjopakaraṇaṃ sthāpayet | tṛtīya.pure yoginībhiḥ saha śrī.viśvaṃ subhagottamo1569 viharatām1570 |

CMP09.074/ athavā bhū.gṛhe dṛḍha.prākārādi.samprayukta.nānālaṅkāra.vajramaya.bhūbhāge sphaṭika.vaiḍūryendranīla.marakata.(padma)rāga.mayaṃ1571 mahāmeru.vajraśikhara.kūṭāgāraṃ1572 vicintya ||

CMP09.075/ catur.asraṃ catur.dvāraṃ catus.toraṇa.maṇḍitam |
CMP09.076/ catuḥ.sūtra.samāyuktam aṣṭa.stambhopaśobhitam ||
CMP09.077/ hārārdhahāra.racitaṃ paṭa.srag.dāma.bhūṣitam1573 |
  1. svādhidaivaṃ] B; Pn svādhidaivat.
  2. cihna.mudrā.pravartanam] emendation; B siddhi.mudrā.pravartanam; TIB *siddha.mudrā.pravartanam.
  3. vâpi saṃskṛtāṃ] B; Pn emends (presumably after TIB: mngon par 'dus byas) to vâbhisaṃskṛtāṃ, which seems implausible given the pāda-break which occurs therein.
  4. sucitritām] rectification (also Pn); B suvicitritām.
  5. cihna.mudrāṃ] rectification (also Pn); B cihna.mudrā.
  6. svādhidaivaṃ] emendation; B svādhidaivat.
  7. sva.mudrā.cihna.subhagāṃ] rectification (also Pn); B sva.mudrā.cihna.subhagā.
  8. arthaṃ] rectification (also Pn); B artha.
  9. subhagottamo] B śubhagottamo; Pn subhagottamo(maṃ).
  10. viharatām] emendation; B viharantaṃ.
  11. sphaṭika.vaiḍūrya.indranīla.marakata.(padma)rāga.mayaṃ] emendation (TIB); B sphaṭika.vaiḍūrya.indranīla.marakata.rāga.mayaṃ.
  12. .kūṭāgāraṃ] rectification (also Pn); B .kūṭagāraṃ.
  13. paṭa.] B either paṭa. or, perhaps, paṭu.; Pn paṭṭa..