482 devībhiś1736 catur.brahma.vihāra.viśuddhyā tvaṃ vajracittetyādi.gāthābhiḥ1737 sañcoditaḥ svādhiṣṭhāna.krameṇa jhaṭiti prabuddhaḥ1738 paramānanda.rasānubhavanārthaṃ nava.nāṭya.rasena krīḍati |

CMP10.007/ evaṃ punaḥ punar bhūta.koṭiṃ praviśya punaḥ punar vyutthāya pañca.tathāgata.svabhāvān1739 pañca.kāma.guṇān āsvādayati | yathā na mlāyate manas tathāgatāralliṃ1740 sampādayati | tatra rūpādi.trividhaṃ rūpa.viṣayam anubhavati | gīta.tantrī.vādyādi.trividhaṃ śabda.viṣayam anubhavati | puṣpa.dhūpānulepanādi.trividhaṃ gandha.viṣayam anubhavati | kaṭuka.tikta.kaṣāyāmla.lavaṇādi.trividhaṃ rasaviṣayam anubhavati |

CMP10.008/ tataḥ ṣoḍaśābdikâkṣata.yoniḥ pīna.stana.bhara.namrāvayavā gṛhīta.caryānvitā1741 ca[B:66a]ṇḍālī rajakī mālākārī naṭī veṇukārī śilpikâṅgavikalā1742 vā ca bandhu.bhūtā yāḥ1743 striyas tāsām anyatamāṃ1744 gṛhītvā | tato nirvikalpātmako mahāyogī svātmanaḥ1745 sarva.bhāva.svabhāva.pratipādanāya loka.garhitam1746 bhakṣaṇīya.samayaṃ1747 śodhanādi.krameṇâbhi-

  1. locanādi.devībhiś] rectification (TIB and grammar); B locanādidevīs; Pn locanādidevīś.
  2. These verses are as follows: Māmakī's song: tvaṃ vajracitta bhuvaneśvara sattva.dhāto trāyāhi māṃ rati.manojña mahārtha.kāmaiḥ | kāmāhi māṃ janaka sattva.mahāgra.bandho yadîcchase jīvituṃ adya nātha ||. Buddhalocanā's song: tvaṃ vajrakāya bahu.sattva.priyāṅka.cakra buddhārtha.bodhi.paramārtha.hitānudarśī | rāgeṇa rāga.samayaṃ mama kāmayasva yadîcchase jīvituṃ adya nātha ||. Lokeśvaradayitā's song: tvaṃ vajravāca sakalasya hitānukampī lokārtha.kārya.karane sadā sampravṛttaḥ | kāmāhi māṃ surata.carya samantabhadra yadîcchase jīvituṃ adya nātha ||. Sarvatathāgatakāyavākcittasamayavajra.dayitā's song: tvaṃ vajrakāma samayāgra mahāhitārtha sambuddhavaṃśatilakaḥ samatānukampī | kāmāhi māṃ guṇa.nidhiṃ bahuratnabhūtaṃ yadîcchase jīvituṃ adya nātha || (GST XVII.72–75).
  3. prabuddhaḥ] emendation; B (also Pn) prabuddha..
  4. .svabhāvān] B; SS .rūpān.
  5. tathāgatāralliṃ] rectification; B tathāgatoralliṃ; Pn tathāgato'ralliṃ.
  6. Pn inserts yathā.
  7. śilpikāṅgavikalā] B; Pn śilpikāṅgāvikalā.
  8. yāḥ] emendation (grammar; Pn concurs); B yā.
  9. striyas tāsām anyatamāṃ] B; Pn striyastāsāmānyatamāṃ.
  10. svātmanaḥ] B and SS; Pn tvātmanaḥ.
  11. loka.garhitam] B; SS loke garhitam.
  12. bhakṣaṇīya.samayaṃ] B bhakṣaṇīya.samaya; Pn bhakṣaṇīyaṃ samaya..