483 saṃskṛtya laukika.nimittopalambham apanīya pracchanne pradeśe sthitvâbhyavaharati |

CMP10.009/ tathā ca na mudrā.bandho na maṇḍalaṃ na kuṇḍaṃ na caityaṃ na pustaka.vācanaṃ1748 na kāya.kleśo na paṭa.kāṣṭha.pāṣāṇa.pratimāṃ praṇamati | na śrāvaka.pratyekabuddha.śaraṇam anusmarati na tithi.karaṇa.muhūrta.nakṣatra.kālākṣepaṇaṃ karoti | sarvam etad adhyātmanaîva sampādayati |

CMP10.010/ yadi sāmagrī.vikalaḥ saṅgraha.maṇḍalaṃ sampādayitum aśaktaḥ syāt | tatas tena sādhakena pañca.guhya.mahātattvātmakenâpi niṣprapa[B:66b](ñca.caryâ)bhyasanīyā1749 anena krameṇa |

CMP10.011/ tatrâyaṃ kramaḥ | kācid rūpa.vajrākāreṇa darpaṇa.vyagra.komala.kara.kamalā saumya.nayana.nirīkṣaṇā aśeṣa.muktā.hāra.vikaṭa.saṅkaṭa.pīna.payodharā kiñcic.chithilī.kṛta.cela.nidarśitārddha.nitamba.bimbā mahāsukhānurāgaṇāya pūrva.koṇe vyavasthitā | kācic chabda.vajrākāreṇa vikasita.nayana.nirīkṣaṇā śṛṅgāra.rasa.lalita.līlākṛti.yuta.rāga.
carita.dharma.deśanā.prakāśana.kuśala.kathodgāyana.pragīta.kākalī.
gītakānuvādana.vīṇā.pravādanatayā dakṣiṇa.koṇe1750 vyavasthitā | kācid gandhavajrākāreṇa sasmita.nayana.nirīkṣaṇā snigdhonnata.nakha.mayūkha.virājita.tāmra.jālāvanaddha.kara.kamalā nartanākāra.gṛhīta.maṇi.mayādi.bhājana.nyasta.kuṅkumāgaru.[B:67a]mṛgamadoraga.sāra.
candana.karpūrāmoda.vāsita.daśadik.kuṭī.gandha.vaha.bhājanatayā1751 paścima.koṇe vyavasthitā | kācid rasavajrākāreṇa madhu.nayana.nirīkṣaṇā 'neka.maṇi.kanaka.rajata.bhājanādi.nihita.vividha.vyañjana.
saṅkīrṇa.rasa.rasāgra.divyāhāra.mahāmṛta.pathya.bhojana.dhāritayôttara.
koṇe1752 vyavasthitā | kācit sparśavajrākāreṇa sarva.lakṣaṇālaṅkṛta.gātrā

  1. pustaka.vācanaṃ] rectification (SS; also Pn); B putsaka.vācanaṃ.
  2. Again, a few akṣara-s are missing from the first line of this folio, due to breakage. Here, the missing syllables are easily emended. Vowel sandhi sic in MS.
  3. dakṣiṇa.koṇe] rectification (also Pn); B dakṣiṇe koṇe.
  4. nartanākāra.gṛhīta.maṇi.mayādi.bhājana.nyasta.kuṅkumāgaru.mṛgamadoraga.sāra.
    candana.karpūrāmoda.vāsita.daśadik.kuṭī.gandha.vaha.bhājanatayā] emendation; B vartta-
    ṇākāra.gṛhīta.maṇi.mayādi.bhājana.nyasta.kuṅkumāgaru.mṛgamadoraga.sāra.candana.
    karpūrāmoda.vāsita.daśadik.kūṭa.gandha.vaha.bhājanatayā; Pn vartaṇākāra.gṛhīta.maṇi.
    mayādi.bhājana.nyasta.kuṅkumāgaru.mṛgamadoraga.sāra.candana.karpūrāmoda.vāsita.
    daśadik.kūṭī.gandha.vaha.bhājanatayā.
  5. .rasāgra.divyāhāra.] B; Pn .rasāgrādivyāhāra..