484 trivalī.taraṅga.bhaṅgābhirāmâtyanta.kṛśa.madhyā1753 romarājy.antarita.vipula.pradakṣiṇāvarta.gambhīra.nābhideśā1754 jaghana.ghana.nitamba.
stabdha.śṛṅgāra.lalita.komala.gati.smita.vadana.saumya.dṛṣṭā1755 mahāsukhānurāgaṇatayôtsaṅge vyavasthitā |

CMP10.012/ tato mahāsukhaḥ śrī.surata.sukha.rāga.carita.pradarśanāyâliṅgana.
cumbana.cūṣaṇa.kucagrahaṇa.pulakatāḍana.daṃśana.nakhadāna.ma[B:67b](rda-
na.dola)1756.sūcī.kūrparādi.karaṇa.pramodanatayā1757 pracalita.muktāhāra.
valaya.kaṭaka.keyūra.nūpura.rava.viṣayendriya.vajra.padma.samāyoga.
prajñopāya.jñāna.jñeya.samāpattyâlikāli.madanātapatra.kūrmakaṇṭha.
śaśāṅka.nāḍītraya.tryaṅguli.cālana.codana.pracodanena1758 skandhādi.svabhāvān1759 sarva.tathāgatān nirjhara.dhārākāreṇa dravī.bhūtān jñāna.bhūmiṃ prāpya parama.mahāsukha.padam āsvādayati ||

  1. tri.valīta.raṅga.bhaṅgābhirāmātyanta.kṛśa.madhyā] B tri.valīta.raṅga.bhaṅgābhirāmātyanta.kṛṣa.madhyā; Pn tri.valīta.raṅga.bhaṅgābhirāmātyanta.kṛcchra.madhyā.
  2. romarājy.antarita.vipula.pradakṣiṇāvarta.gambhīra.nābhideśā] emendation; B romarājyābhavita.vipula.pradadakṣiṇavartta.gambhīra.nābhi.deśā; Pn cāmarādy.ākṛti.tadvipula.pradakṣiṇāvarta.gambhīra.nābhideśā. SS paraphrases this as: romaraj(j)v.antarita.vipula.gambhīra.nābhideśā.
  3. jaghana.ghana.nitamba.stabdha.śṛṅgāra.lalita.komala.gati.smita.vadana.saumya.dṛṣṭā] emendation; B jaghana.ghana.daśanakhara.nitamba.stabdha.śṛṅgāra.lalita.komala.gati.
    smitavadana.saumya.dṛṣṭā; Pn jaghana.ghana.daśanakhara.nitamba.stabdha.śṛṅgāra.
    lalita.komala.gati.smitavadana.saumyekṣaṇā. SS paraphrases as: jaghana.ghana.nitamba.stabdha.śṛṅgāra.lalita.komala.gati.smita.vadanā saumya.dṛṣṭyā.
  4. Again, MS B is broken here at the top left. Text restored from TIB and SS.
  5. āliṅgana.cumbana.cūṣaṇa.kucagrahaṇa.pulakatāḍana.daṃśana.nakhadāna.ma(rdana.
    dola).sūcī.kūrparādi.karaṇa.pramodanatayā] Again, MS B is broken here at the top left. Text restored from TIB and SS; Pn āliṅgana.cumbana.cūṣaṇa.kucagrahaṇa.pulakatāḍana.
    daśananakhadanta.mardana.dola.sūcī.kūrparādi.karaṇa.pramodanatayā. PU (parallel passage) āliṅgana.cumbana.bhūṣaṇa(read: cūṣaṇa).pulakatāḍana.saṃśana.nakhadāna.mardana.dolā.sūcī.grāmyādi.karaṇa.mohanatayā.
  6. .keyūra.nūpura.rava.viṣayendriya.vajra.padma.samāyoga.prajñopāya.jñāna.jñeya.samā-
    pattyâlikāli.madanātapatra.kūrmakaṇṭha.śaśāṅka.naḍītraya.tryaṅguli.cālana.codana.pra-
    codanena] B .keyūra.nūpura.rava.viṣayendriya.vajra.padma.samāyoga.prajñopāya.jñāna.
    jñeya.samāpattyâlikāli.madanātapatra.kūrmakaṇṭha.śaśāṅka.naḍītraya.tryaṅguli.cālana.
    codana.pracodanena; Pn .keyūra.mukuṭa.nūpura.rava.viṣayendriya.vajra.padma.samā-
    yoga.prajñopāya.jñāna.jñeya.samāpattyâlikāli.madanātapatra.kūrmakaṇṭha.śaśāṅka.naḍī-
    traya.tryaṅguli.cālana.codana.pracodana..
  7. skandhādi.svabhāvān] B; Pn and SS skandhādi.svabhāvāt; PU (parallel passage) skandha.dhātv.āyatana.svabhāvān.