485

CMP10.013/ imam arthaṃ dyotayann āha mūla.tantre ||

CMP10.014/ sevayan1760 kāma.guṇān pañca jñānārthi.rāgiṇaḥ1761 sadêti ||

CMP10.015/ yadi rūpavajrādayo 'pi na saṃvidyante | tadaîkaika.sparśavajrayā saha sampuṭa.yogenâpi sādhayitavyam | yasmāt sarva.tathāgatāḥ sādhakasya kāya.maṇḍale 'ntarbhūtāḥ | sarva.devyaḥ sparśa.vajrāyāḥ kāya.maṇḍale 'ntarbhūtāḥ | tasmā[B:68a]d abhinnāhaṅkāriṇâvikalpenâbhyasanīyam1762 iti || mūla.sūtre pratipādayann1763 āha ||

CMP10.016/ atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarva.tathāgata.kāya.vāk.citta.vajra.vidyā.vrata.samādāna.caryāṃ sva.kāya.vāk.citta.vajrebhyo niścārayet ||

CMP10.017/ kāya.vāk.citta.vajrāṇāṃ kāya.vāk.citta.bhāvanam |
CMP10.018/ sva.rūpeṇaîva tat kāryaṃ1764 laghu siddhir avāpyate ||

CMP10.019/ tatrêdaṃ kāya.vāk.citta.vidyā.vratam ||

CMP10.020/ jaṭā.mukuṭa.dharaṃ bimbaṃ sita.varṇa.nibhaṃ mahat |
CMP10.021/ kārayed vidhivat sarvaṃ mantra.saṃvara.saṃvṛteḥ1765 ||
CMP10.022/ ṣoḍaśābdikāṃ gṛhya sarvālaṅkāra.bhūṣitām |
CMP10.023/ cāru.vaktrāṃ viśālākṣīṃ prāpya vidyā.vratam caret ||
CMP10.024/ locanā.pada.sambhogair vajra.cihnais tu bhāvayet ||
CMP10.025/ mudrā.mantra.vidhāna.jñāṃ mantra.tantra.suśikṣitām1766 |
CMP10.026/ kuryāt tāthāgatīṃ bhāryāṃ buddhabodhi.pratiṣṭhitām ||
  1. sevayan] rectification (also Pn); B sevayat. GST, PU, and metre suggest sevet.
  2. jñānārthi.rāgiṇaḥ] rectification; B jñānārthīrāgiṇaḥ.
  3. abhinnāhaṅkāriṇâvikalpenâbhyasanīyam] B; Pn abhinnāhaṅkāreṇāvikalpenābhyasanīyam.
  4. pratipādayann] emendation; B pratipāyann.
  5. kāryaṃ] emendation (GST and TIB; also Pn); B kāyaṃ.
  6. mantra.saṃvara.saṃvṛteḥ] B; Pn (and GST) mantrasaṃvara.saṃvṛtam.
  7. mantra.tantra.suśikṣitām] rectification (also Pn); B mantra.tantra.suśikṣitāḥ.