489
CMP11.010/ prayogādīṃś ca tattvena varjayet tattva.vit1798 sadā |
CMP11.011/ vajrasattvasyâhaṅkāraṃ1799 muktvā1800 nânyatra kārayet ||
CMP11.012/ prayogo 'pi na budhyet1801 śuddha.tattva.vyavasthite1802 |
CMP11.013/ nairātmya.pada.yogena1803 yāvat tu1804 pratyavekṣate1805 ||
CMP11.014/ niḥsvabhāva.pada.sthasya divyopāya.yutasya ca |
CMP11.015/ siddhyate nirvicāreṇa yat kiñcit kalpa.coditam ||
CMP11.016/ bhāvanā.yoga.sāmarthyāt svayam evôpatiṣṭhate |
CMP11.017/ tat sarvaṃ kṣaṇa.mātreṇa yat kiñcit siddhi.lakṣaṇam iti ||

CMP11.018/ ato bāhyāṅganām1806 apanīya hṛd.gata.jñāna.mudrayā saha samāpattyā śīghrataraṃ mahāvajradhara.padaṃ1807 niṣpādayāmîti sāhasam avalambya ekākinā vakṣyamāṇa.krameṇa dhyeyam |

CMP11.019/ tatrâyaṃ kramaḥ | yāvat skandha.karaṇḍako 'sti tāvad vijñāna.traya.svabhāvaḥ | prakṛty.ābhāsasya sākṣāt jagati vartate svātmā parātmā1808 cêti | kathaṃ prathamābhāso dvitīya.prakṛtiḥ sā[B:70b] vāyu.saṃyuktā yena diśo daśa1809 bhrāmyati | kena rāga.virāga.madhyarāgādibhiḥ | api ca raudraṃ saumyaṃ harṣaṇaṃ śokaḥ kṣut tṛṣṇā1810 vedanā ityādi.ṣaṣṭyuttaraśata-

  1. varjayet tattvavit] rectification (also Pn); B varjayetattvavit.
  2. vajrasattvasyâhaṅkāraṃ] emendation (after SS conjecture); B vajrasattva.dhruvaṃ krūraṃ (or, .kūraṃ?); GS vajrasattvād ahaṅkāraṃ; Pn emends to GS.
  3. muktvā] emendation (GS, TIB and Pn); B muktyā.
  4. prayogo 'pi na budhyet] B; SS prayogo 'pi na budhyeta; GS (also Pn) prayogā 'pi na budhyante; TIB suggests *prayogo 'pi na kuryāt (sbyor ba rnams kyang mi bya ste).
  5. śuddha.tattva.vyavasthite] emendation; B śuddha.tattve vyavasthite; SS śuddha.tattva.vyavasthitaiḥ; GS buddha.tattve vyavasthitaiḥ.
  6. nairātmya.pada.yogena] rectification (GS and SS, also Pn) B nairātma.pada.yogena.
  7. tu] B; GS, SS (also Pn) tat.
  8. pratyavekṣate] B (and GS MSS); GS, SS (also Pn) pratyavekṣyate.
  9. bāhyāṅganām] rectification (also Pn); B bāhyaṅganām.
  10. mahāvajradhara.padaṃ] B; SS mahāvajra.padaṃ.
  11. parātmā] emendation (TIB); B paramātmā.
  12. diśo daśa] rectification (also Pn); B diśodaśaṃ.
  13. tṛṣṇā] B; Pn tṛṣā.