490 prakṛtayo 'harniṣaṃ manasi kṛtvā avidyāyāṃ niruddhaḥ punar vyutthāya bhramanti1811 vāyu.vaśāt | tena śarīra.vyākulatā | cakṣur.ādīndriyaṃ1812 yāvad viṣayaṃ nôpalabhate1813 tāvat tatraîvālambate anādi.kālābhyāsāt | ato janma.paramparayā nairātmya.dharmābhyāsato1814 vidagdha.prayogādhigataḥ prakṛty.ābhāsasyaîkatra mīlanaṃ kṛtvā paramārtha.satyam ālambayed anena1815 krameṇa ||

CMP11.020/ tatrâyaṃ kramaḥ | skandhādayaḥ sūkṣma.dhātau praviśanti | sūkṣma.dhātuś ca punaś citte praviśati | tataś cittaṃ1816 punaś caitasike praviśati | caitasikas tu punar avidyāyāṃ tathā niyuktaḥ svapiti | tasmin kāle citta.caitasikāvidyā.[B:71a]praveśa.lakṣaṇa.vismṛtiḥ paścād vismṛtir api nâsti jñāna.svabhāvaṃ prabhāsvaram iti | punar muñcati vāyuḥ prakṛtiś calati | no cet svapnāntarodayo1817 yāvad vijñānaṃ na calati tāvat svapiti | prabhāsvaraṃ samīkṣate | tad eva pratyātma.vedyaṃ1818 kāya.vāk.citta.rahitaṃ paramārtha.satyam adhyātmābhisambodhir ity ucyate |

CMP11.021/ anenânupūrveṇa kāya.maṇḍala.sthaṃ tathāgata.vyūhaṃ mārayet tathatāyāṃ praveśayet sutarāṃ siddhim āpnuyād iti | prapañcatā.niṣprapañcatā.caryām anapekṣya śīghrataram atra svarūpa.parivarto bhavatîty arthaḥ || imam evârtham āha1819 sandhyā.vyākaraṇa.mahāyoga.tantre ||

CMP11.022/ rūpādy.ādhyātmikān dharmān paśyet vipaśyanôcyate |
CMP11.023/ akṣobhyādi.yathā.saṅkhyaṃ kalpayet śamatho bhavet ||
CMP11.024/ anayor niḥsvabhāvatvāt1820 tathatā.śānta.sañjñakam |
  1. bhramanti] B; Pn bhramati.
  2. cakṣurādīndriyaṃ] emendation; B cakṣurādīndriya..
  3. nôpalabhate] B; Pn nopalabhyate.
  4. .dharmābhyāsato] emendation; B .dharmābhyasto.
  5. ālambayed anena] emendation (also Pn); B ālamba‸nodarena, with .ya. is written in the lower margin.
  6. tataś cittaṃ] emendation (also Pn); B taścittaṃ.
  7. svapnāntarodayo] emendation (TIB); B svapnāntarādayo.
  8. pratyātma.vedyaṃ] B; Pn pratyātma.vedya.
  9. āha] rectification; B ahā; Pn .mmahā..
  10. niḥsvabhāvatvāt] rectification; B niḥsvabhāvatvat.