495
CMP11.071/ dharma.kāya.gataṃ sarvaṃ sarva.sattva.parīvṛtam |1872
CMP11.072/ paśyate yoga.samaye1873 dhyāna.vajra.pratiṣṭhita iti ||

CMP11.073/ vajraśiṣya uvāca || yadi sādhako dṛṣṭa.satyo 'pi pūrva.vāsanābhyāsa.balāt kṛṣī.vāṇijya.sevādi.vyāpārair1874 vyagratayā tri.vidha.caryāṃ na caret1875 sāmagrīvaikalyād yathā.tantrokta.vidhānaṃ sampādayitum1876 aśaktatvāc1877 ca sa kāla.kriyāṃ kṛtvā janmāntare punar.bhavaṃ pratilabhed utāho mahāvajradharatvaṃ pratilabhate ||

CMP11.074/ vajragurur āha ||

CMP11.075/ nâpaneyam ataḥ kiñcit prakṣeptavyaṃ na kiñcana |
CMP11.076/ draṣṭavyaṃ bhūtato bhūtaṃ bhūta.darśī vimucyata iti ||

CMP11.077/ niṣpanna.kramasyaîtad adhivacanaṃ yad uta bhūta.darśanam iti | bhūta.darśanāc chāśvatoccheda.saṅkrāntādi.dṛṣṭayo1878 niruddhyante1879 | tathâpi vyavahāram āśritya saṅkrānti.viśuddhiṃ ni.[End MS B]1880

  1. dharma.kāya.gataṃ sarvaṃ sarva.sattva.parīvṛtam] emendation; or, alternatively, dharma.cakra.gataṃ kāyaṃ sarva.sattva.parīvṛtam; B dharma.kāya.gataṃ sarva.sattva.sattva.parīvṛtam; GST dharma.cakra.gataṃ kāyaṃ sarva.buddhaiḥ parivṛtam; Pn dharma.cakra.gataṃ kāyaṃ sarva.sattva.parivṛtam.
  2. yoga.samaye] B and GST; SS yogāśaye.
  3. kṛṣī.vāṇijya.sevādi.vyāpārair] B; Pn kṛṣi.vāṇijya.sevādi.vyāpārair.
  4. caret] emendation (also Pn); B cet.
  5. sampādayitum] rectification (also Pn); B sampāyitum.
  6. aśaktatvāc] B; Pn aśakyatvāc.
  7. .saṅkrāntādi.dṛṣṭayo] B: Pn .saṅkrāntyādi.dṛṣṭayo.
  8. niruddhyante] rectification (also Pn); B niruddhanti.
  9. The Nepalese MS (B) ends at this point and, with it, the extant Sanskrit text of the CMP.