338 [C:42b]ratayo yāval lalita.padādi.nigūḍha.śabdārtha.niścayeṣv13 aśaktatvāt tattvaṃ nânveṣayanti | tato14 bāhya.śāstra.parāmarṣa.vikṣepāt tattvam anadhigamya kālaṃ kṛtvā śubhāśubha.karma.parāyaṇā bhavanti | tasmān mokṣa.kāmānāṃ aprayojanaṃ15 lalita.pada.śṛṅgārādi.vāg.dvārāśrayaṇaṃ16 śabdasya kolopamatvāt || yathôktaṃ bhagavatârtha.pratiśaraṇena bhavitavyaṃ śabdas tu yathā tathêti ||

CMP01.004/ imam17 artha.vaśaṃ jñātvâhaṃ18 śrī.nāgārjuna.pādāmnāyād utpatti.kramānupūrveṇa niṣpanna.krama.samādhiṃ prāpya saṃskṛtāsaṃskṛta.śiṣyāṇāṃ sādhāraṇam19 uttāna.śabda.dvāreṇa20 mantra.tattvaṃ mudrā.tattvaṃ ātma.tattvaṃ21 22devatā.tattvaṃ23 pañca.krama.vispaṣṭī.karaṇārthaṃ sūtra.melāpakaṃ24 vakṣyāmi ||

CMP01.005/ tattva.hīnā na siddhyanti kalpa.koṭi.śatair apîty uktaṃ bhagavatā sūtrakādi25 sarvatra deśanā.pāṭhe | yathôktaṃ bhagavatā [A:2b]catur.devī.paripṛcchā.mahāyoga.tantre |

  1. lalita.padādi.nigūḍha.śabdārtha.niścayeṣv] A; C lalita.padānigūḍha.śabdārtha.niścayeṣu |.
  2. tato] C; A ato.
  3. aprayojanaṃ] C; A na prayojanaṃ.
  4. lalita.pada.śṛṅgārādi.vāg.dvārāśrayaṇaṃ] A; C lalita.pada.śṛṅgārādi.vākya.dvārāśrayaṇaṃ.
  5. imam] C; A im; Pn i[da]m.
  6. jñātvâhaṃ] C jñātvā'haṃ A jñātvā ahaṃ.
  7. sādhāraṇam] C; A sādhāraṇa.
  8. sādhāraṇam uttāna.śabda.dvāreṇa] AC; Pn sādhāraṇottāna.śabda.dvāreṇa.
  9. mudrā.tattvaṃ ātma.tattvaṃ] A; C ātma.tattvaṃ mudrā.tattvaṃ.
  10. Pn inserts dharma.tattvaṃ (after TIB chos kyi do kho na nyid); AC Ø; RṄGC Ø.
  11. devatā.tattvaṃ] AC; Pn devatā.tattvaṃ ca.
  12. sūtra.melāpakaṃ] A; C reads sūtaka.melāpakaṃ (cf. TIB); Pn emends to sūtra.tantra.kalpa.melāpakaṃ as per TIB.
  13. sūtrakādi] A; C sūtakādi; Pn sūtraka ādi.