349

Chapter II :: kāya.viveka.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 151--174

CMP02.001/ || vajraśiṣya uvāca || kathaṃ bhagavan prathamaṃ sva.kāya.viveke144 śikṣitavyam ||

CMP02.002/ vajragurur āha || sādhu sādhu mahāsattva kāya.vivekaṃ vistareṇa te pratibodhayāmi145 | tatra146 catvāro dhātavaḥ śarīram abhinirvartayanti147 | niṣpannasya śarīrasya rāśayas tāvat sthāpyante | māṃsapeśī.snāyu.
śirādhamanī.ma[A:7a]staluṅgāsthi.majja.antrāntraguṇa.vṛkka.hṛdaya.jaṭhara.
phuphphusa.yakṛn.mūtra.viḍ.āmāśaya.pakvāśaya.vasā.lasikā.pūya.
rudhira.pitta.śleṣma.siṃhāṇaka.keśa.śmaśru.nakha.roma.carma.kara.
caraṇa.nayanāṅgādi.samavāyo148 rāśiḥ149 |

CMP02.003/ punas tatra pañca skandhāś catvāro dhātavaḥ ṣaḍ āyatanāni pañca viṣayāḥ pañca jñānāni rāśir ity ucyate | tadyathā dhānya.yava.tila.godhūma.mudga.rāśaya150 ity ucyante | evam eva śarīrasyâṅga.pratyaṅgāntargata.samavāyo rāśir ity ucyate | dhātu.samavāye prajñā.dṛṣṭi.mano

  1. svakāyaviveke] emendation; C kāyaviveke; A sva.kāya.vivekaṃ; TIB suggests *sva. (rang gi).
  2. pratibodhayāmi] A; C prabodhayāmi.
  3. tatra] C (and TIB); A tat.
  4. abhinirvartayanti] C (also Pn); A abhinivarttayati.
  5. .kara.caraṇa.nayanāṅgādi.samavāyo] C .dhamanīmastakammastaluṅgāsthi.majjā.
    antrāntraguṇa.vṛkkā.hṛdaya.jaṭhara.phuphphusa.kṛkṛt.mūva.viḍ.āmāsaya.pakvāśaya.vaśā.
    lāsikā.pūya.rudhira.pitta.śleṣma.siṃhāṇa.keśa.śmaśru.nakha.roma.carma.kara.caraṇa.
    nayanāṅgādi.samavāyo; A .mastaluṅga.asthi.majja.antra.antraguṇa.vṛkka.hṛdaya.jaṭhara.
    phuphphusa.yakṛn.mūtra.viṭ.āmāśaya.pakṣāśaya.vasā.lasikā.pūya.rudhira.pitta.śleṣma.
    siṃhāṇaka.keśa.śmaśru.nakha.roma.carmma.śiraś.caraṇa.nayanāṅgādi.samavāyo;
    Pn māṃsapeśī.snāyu.śirādhamanī.mastaluṅga.asthi.majja.antra.antraguṇa.bukka.hṛdaya.
    jaṭhara.phuphphusa.yakṛn.mūtra.viṭ.āmāśaya.pakvāśaya.vasti.vasā.lasikā.pūya.rudhira.
    pitta.śleṣma.siṅghāṇaka.keśa.śmaśru.nakha.roma.carma.śiraś.caraṇa.nayanāvayavādi.
    samavāyo.
  6. rāśiḥ] A; C rāśir ucyante.
  7. dhānya.yava.tila.godhūma.mudga.rāśaya] A (and TIB); C dhānya.tila.yava.godhūma.mudga.rāśaya.