367
CMP02.104/ mantra.nidhyapti.kāyena vācā manasi coditaḥ |
CMP02.105/ sādhayet pravarāṃ siddhiṃ manaḥ.santoṣaṇa.priyām367 ity

CMP02.106/ uktaṃ bhagavatā śrī.guhya[A:15b]samāje |

CMP02.107/ asyâyam abhiprāyaḥ | tatra kāya.vajradhare sati tālvoṣṭha.puṭe368 jihvā.sāmagrīṃ prāpya vāg.vajrasya pravṛttir369 bhavati | tatra citta.vajraḥ prerako bhavati | evaṃ tri.vajra.samavāyān mano.hlādana.karīṃ siddhiṃ sampādayed ity arthaḥ |

CMP02.108/ evaṃ kāya.vāk.citta.vinābhāva.lakṣaṇaṃ370 nirūpya | idānīṃ tri.vajrābhedya.lakṣaṇaṃ vyavasthāpyate |

CMP02.109/ utpādayantu bhavantaś371 cittaṃ kāyākāreṇa kāyaṃ cittākāreṇa cittaṃ vāk.pravyāhāreṇêty

CMP02.110/ uktaṃ śrī.guhyasamāje | prakṛti.śuddho 'ham372 ity ātmanā373 dārḍhyam374 utpādya tri.vajrābhedyātmānaṃ mahā.vajradharam adhimu[C:49a]ñced ity adhiṣṭhāna.yoga ity ucyate375 ||

CMP02.111/ || kāya.viveka.melāvana.saṃśaya.paricchedo376 dvitīyaḥ ||

  1. manaḥ.santoṣaṇa.priyām] A; C manas.santoṣaṇa.kāriṇāṃ.
  2. tālvoṣṭha.puṭe] AC; Pn tālvauṣṭha.puṭe.
  3. pravṛttir] C (also Pn); A pravṛrttir.
  4. kāya.vāk.citta.vinābhāva.lakṣaṇaṃ] rectification; AC (also Pn) kāya.vāk.cittāvinābhāva.lakṣaṇaṃ.
  5. bhavantaś] C (also Pn); A bhagavantaś.
  6. prakṛti.śuddho 'ham] C; A prakṛti.suddho ham; Pn prakṛti.siddho 'ham.
  7. ātmanā] A; C ātmano.
  8. dārḍhyam] C (also Pn); A dārḍhyām.
  9. ity ucyate] A; C ucyate iti.
  10. .melāvana.] rectification; AC .melāvaṇa..