230 अयोगो योगस्य प्रागभावः, विप्रयोगस्तस्य प्रध्वंसाभाव इत्यभिप्रायेण व्युत्पादयति योगः=अन्योन्यस्वीकार इति । असौ पारतन्त्र्येणासंयोगः =अयोगः देवीपित्राद्यायत्तत्वाद्1093 दैवाद् वा विप्रकर्षः । अत्र 1094देव्यायत्तत्वाद् विप्रकर्षो वत्सराजसागरिकयोः, पित्रायत्तत्वाद् विप्रकर्षो माधवमालत्योः, दैवायत्तत्वाद् विप्रकर्षो गौरीशिवयोरित्यर्थः ।

दशावस्थः स तत्रादावभिलाषोऽथ चिन्तनम् ॥ ५१ ॥
स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसंज्वराः ।
जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥ ५२ ॥
अभिलाषः स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे ।
दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाः1095 ॥ ५३ ॥
साक्षात् प्रतिकृतिस्वप्नच्छायामायासु दर्शनम् ।
श्रुतिर्व्याजात् सखीगीतमागधादिगुणस्तुतेः ॥ ५४ ॥

अभिलाषो यथा शाकुन्तेले—

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥1096

विस्मयो यथा—

स्तनावालोक्य तन्वङ्ग्याः शिरः कम्पयते युवा ।
तयोरन्तरनिर्मग्नां दृष्टिमुत्पाटयन्निव ॥

आनन्दो यथा विद्धसालभञ्जिकायाम्— 1097

सुधाबद्धग्रासैरुपवनचकोरैः कवलितां किरन् ज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् ।

  1. Gr.MS. gives this reading clearly. M.G.T. and Tri.MS. read as -pitrādyāyattā- … N.S.P. reads here daivapitrādyāyattatvāt, etc. It is surely devī-, etc. which is also given in A.T.A.

  2. Here Tri.MS. reads as daivāyattatvāt, etc.

  3. All MSS. read vismayānandasādhvasāḥ. B.M. also gives it in the masculine. But the word sādhvasa is noted in the lexicons only in the neuter gender. It is not clear whether any lexicon notes an alternative masculine form of the word sādhvasa. A.T.A. uses the masculine form while introducing the illustration as sādhvaso yathā, etc. According to Dhanaṃjaya masculine form was also perhaps correct. In the opinion of Bh.Nr. too masculine form was probably correct. In his comments on the Prakrit verses cited under IV.5 (vevai, etc.), the Adyar MS. (Telugu) of the Ṭikā reads atra vepata iti sādhvasa ucyate, giving the word sādhvasa clearly in the masculine. I gave the neuter form there, because of the consideration that the lexicons note it only in the neuter gender. But in the line IV-53 (b) of the DR neuter form is not possible.

  4. १।१९
  5. According to Bh.Nṛ’s pratīka the second half beginning with upaprākārāgram seems to come first and then the first half. But MSS. read also the other way.