1109उत्स्वप्नायितो यथा रुद्रस्य—

निर्मग्नेन मयाम्भसि स्मरभरादाली समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्युत्स्वप्नपरंपरासु शयते श्रुत्वा वचः शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः ॥

भोगाङ्कानुमितो यथा—

नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प- न्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥1110

गोत्रस्खलनकल्पितो यथा—

केलीगोत्तक्खलणे वि कुप्पए केअवं अआणंती ।
1111दुद्दमस्स मुसा परिहासं जाआ सच्चं चिअ परुण्णा ॥

235 केलीगोत्तक्खळणे ।

केलीगोत्रस्खलनेऽपि कुप्यति कैतवमजानन्ती ।
1112दुर्दमस्य कस्यचित् (?) मृषापरिहासं, वधूः सत्यमेव प्ररुदिता ॥

  1. N.S.P. vṛttyaṅgaiḥ.

  2. शिशु॰ ११ । ३४
  3. A.T.A. seems to read duddamamusaparihāsa. But according to Bh.Nṛ’s chāyā I chose the reading given here. N.S.P. gives duṭṭha uasu, with chāyā as duṣṭa paśya. The first foot of this verse occurs in a verse quoted in Sarasvatīkaṇṭhābharaṇa.

  4. Gr.MS. gives durmadasya, and M.G.T. and T.MS. read durdamasya.