प्रीतिभक्त्यादयो भावा मृगयाक्षादयो रसाः ।
हर्षोत्साहादिषु स्पष्टमन्तर्भावान्न कीर्तिताः ॥ ८४ ॥

स्पष्टम् ।

नन्वन्येऽपि प्रीत्यादयो भावाः सन्ति । मृगयादयो रसाश्च सन्ति । ते किं न लक्षिताः । तत्राह प्रीतीति1167 ।

  1. See Dhanika’s remarks under vīra (IV.73): traidhaṃ prāyovādaḥ. He thus includes mṛgayā, akṣa, etc. under utsāha. See also Dhanika’s remarks under IV.14: priyāgamanaputrajanmotsavādivibhāvaiś cetaḥprasādo harṣaḥ, under which he would like to include prīti, bhakti, etc., not according them a separate status.