185
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तव च 856 वज्रलेपघटितेवान्तर्निखातेव च ।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि- श्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥857

सदृशेति । सदृशदर्शनादिसचिवात् संस्कारात् स्मृतिर्भवतीत्यर्थः858 । स्मृतेः स्वरूपमाह ज्ञातत्वेनार्थभासिन्यामिति । अनुभवपुरस्कारेण859 तदेकविषया स्मृतिरित्यर्थः । वृत्तिसारूप्यत इति । या चैतन्यस्य तन्मयत्वे वृत्तिः प्रियतमाविषयस्यापि तस्य तादृशी वृत्तिः क्रियत इत्यर्थः ।860

अथ मरणम्—

मरणं सुप्रसिद्धत्वादनर्थत्वाच्च नोच्यते ।

यथा—

संप्राप्तेऽवधिवासरे क्षणमनु त्वद्वर्त्मवातायनं वारंवारमुपेत्य निष्क्रियतया निश्चित्य किंचिच्चिरम् ।
संप्रत्येव निवेद्य केलिकुररीं सास्रं सखीभ्यः शिशो- र्माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥
इत्यादिवच्छृङ्गाराश्रयत्वेन861 मरणे व्यवसायमात्रमुपनिबन्धनीयम् । अन्यत्र कामचारः । यथा वीरचरिते—

पश्यन्तु भवन्तस्ताटकाम्—

हृन्मर्मभेदिपतदुत्कटकङ्कपत्रसंवेगतत्क्षणकृतस्फुरदङ्गभङ्गा ।
नासाकुटीरकुहरद्वयतुल्यनिर्यदुदुद्बुदध्वनदसृक्प्रसरा मृतैव ॥862

  1. Pūrṇasarasvatī reads vajralepa instead of vajrasāra. His comments in this context are worth quoting: vajralepaghaṭiteva = pīṭhadeśīye tasmin devatāpratimādivat vajralepākhyena auṣadhena dṛḍhaṃ śliṣṭeva iti.

    lākṣā sarjarasaḥ śaṅkhaḥ sikatā triphalārasaḥ |
    kunduruṣkaṃ ca saṃpiṣṭaṃ vajralepo ’yam īritaḥ ||

    (T.S.S., p. 267)

  2. मालती॰ ५।१०
  3. arthaḥ is missing in T.MS. and Gr.MS.

  4. In M.G.T. the reading is anubhavasaṃskāreṇa.

  5. Pūrṇasarasvatī’s comments in this context are worth quoting: vṛttisārūpyataḥ, vṛttyā=buddhivṛttirūpeṇa jñānena samānarūpatayā ekākāratayety arthaḥ. caitanyam=ātmasvarūpabhūtaṃ jñānam. ayam arthaḥ—buddhivṛttyātmakasya priyāsmṛtipratyayasaṃtānasya caitanyaikākāratayodayamānasya ādhyānaparyāyasya ātmacaitanyaikyam āpadya vilayān nirbhedasvarūpaśūnyam ivānandānubhavamātram avasthānam samādhisaṃjñitaṃ saṃpadyate iti (T.S.S., p. 265).

  6. N.S.P. śṛṅgārāśrayālambanatvena.

  7. वी॰ च॰ १।३९