अथ शमः—

तच्छमः शमः ।

तस्या अरतेरुपशमः शमः । यथा रत्नावल्याम्—

राजा

चयस्य, अनया लिखितोऽहमिति यत् सत्यमात्मन्यपि मे बहुमानस्तत् कथं न पश्यामि ।236

इत्युपक्रमे237
सागरिका
आत्मगतम्

238हिअअ, समस्सस । मणोरहो वि दे एत्तिअं भूमिं गदो ।

इति किंचिदरत्युपशमात् शम इति ।

  1. पृ॰ ७२
  2. N.S.P. iti prakrame.

  3. ‘हृदय, समाश्वसिहि । मनोरथोऽपि त एतावतीं भूमिं गतः ।’ इती च्छाया.