अथ नर्म—
यथा रत्नावल्याम्— इत्यनेन वीजान्वितं परिहासवचनं नर्म ।
32 यथा च वेणीसंहारे—
  
ननु बीजाद्यन्वितं खल्वङ्गं भवति । इह च युधिष्ठिरोत्साहः द्रौपदीकेशसंयमनलक्षणस्य कार्यस्य बीजम् । न च भानुमतीदुःस्वप्नशान्तिपरिकरपुष्पपातरूपस्य परिहासस्य बीजादिसंबन्ध इति प्रतिमुखसंध्यङ्गत्वमयुक्तम्249 । तत्राह अनेन 250 नर्मणेति ।
- 
                                                                        
‘सखि, यस्य कृते त्वमागता सोऽयं पुरतस्तिष्ठति ।’ इति च्छाया.
↩ - 
                                                                        
N.S.P. purado.
↩ - 
                                                                        
‘सुसंगते, कस्य कृतेऽहमागता ?’ इति च्छाया.
↩ - 
                                                                        
‘अयि आत्मशङ्किते, ननु चित्रफलकस्य । तद् गृहाणेतत् ।’ इति च्छाया.
↩ - 
                                                                        
For appasaṃkide, the printed Ratnā:alī has aṇṇasaṃkide.
↩ - पृ॰ ७६↩
 - 
                                                                        
A.T.A. arghyapātra-, etc.
↩ - 
                                                                        
‘हला, उपनय मे कुसुमानि यावदपरेषामपि देवानां सपर्यां निर्वर्तयामि ।’ इति च्छाया.
↩ - पृ॰ ४९↩
 - 
                                                                        
Before ity anena A.T.A. quotes some sentences from Veṇīsaṃhāra.
↩ - 
                                                                        
M.G.T. reads yuktam. This is obviously an error of the scribe.
↩ - 
                                                                        
Gr.MS. and Tri.MS. read karmaṇeti.
↩