प्रसङ्गान्नृत्तं व्युत्पादयति—

नृत्तं ताललयाश्रयम् ।

तालः = चञ्चत्पुटादिः,83 लयः=द्रुतादिः, तन्मात्रापेक्षोऽङ्गविक्षेपोऽभिनयशून्यो नृत्तमिति ।

प्रसङ्गादिति । अवधार्यत्वेन नृत्यमुक्तम् । नृत्यप्रसङ्गान्नृत्तमुच्यते इति । तालश्चञ्चत्पुटादिरिति । ‘चञ्चत्पुटश्चाचपुटः षट्‏पितापुत्रकस्तथा’8410 इत्यादिस्तालाध्यायप्रतिपादितस्तालः । लयो द्रुतादिरिति । द्रुतविलम्बितमध्यमादिरूपो लयः । कालस्य स्वतो भेदाभावाद् औपाधिक एव भेदः । 85संप्रति तस्योपाधिस्तालध्वनिभेद एव । तेन हि नृत्तं परिमीयते । यथोक्तं ‘पादन्यासो लयमनुगतः’ इति86 ।

  1. After cañcatpuṭādiḥ, the following lines are found only in A.T.A.:

    kālo laghvādiniyatakriyayā saṃmitāṃ matim
    gītāder vidadhat tālaḥ sa ca dvedhā budhaiḥ smṛtaḥ ||
    This verse is however found (with mitim) in the Saṃgītaratnākara, ch. V. 3 (Adyar). It is not clear whether this was quoted from some earlier source. This verse and the following line on laya are quoted also by Kumārasvāmin. See the Pratāparudriya, Balamanorama Press ed., 1950, page 73: layo ’pi ‘tālāntarālavartī yaḥ kālo ’sau layanāl layaḥ’ etadubhayāśrayaṃ deśyaparaparyāyaṃ padārthābhinayaśūnyaṃ nṛttam iti.

  2. This line is found in one of the verses attributed to Mataṅga in Siṃhabhūpāla’s commentary on the Saṃgītaratnākara (vol. III, Adyar, 1951, p. 9).

  3. M.G.T. reads pratītasyopādhitāladhvanir eva bheda eva.

  4. मालविकाग्रि॰ २।८