प्रासङ्गिकं निर्व्याचष्टे100

प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।

यस्येतिवृत्तस्य परप्रयोजनस्य सतस्तत्प्रसङ्गात् स्वप्रयोजनसिद्धिः तत् प्रासङ्गिकमितिवृत्तम् । प्रसङ्गनिर्वृत्तेः प्रासङ्गिकम् ।

प्रासङ्गिकस्य लक्षणकथनपूर्वकं निर्वचनं दर्शयतीत्याह प्रासङ्गिकं निर्व्याचष्ट इति । तस्य लक्षणोक्तिं विवृणोति यस्येतिवृत्तस्येति । शब्दनिर्वचनं101 दर्शयति प्रसङ्गनिर्वृत्तेः प्रासङ्गिकमिति ।

  1. N.S.P. vyācaṣṭe.

  2. Tri. MS. reads śabdanirvacanāṅgaṃ darśayati, and T.MS. gives it as śabdanirvacanāc chandaṃ darśayati. The others read what is given in the text.