2
क्वचन घटिते ब्राह्मे मुण्डे सगद्गदवेणिका7
क्वचन भुजगश्वासैरुग्रैरनुक्षणनर्तिता ।
क्वचन 8रचितं रेखाचन्द्रं रयेण विधून्वती
स्मरहरशिरोगङ्गा । 9माङ्गल्यमावहतु स्थिरम् ॥
दशरूपस्य या व्याख्या धनिकेन समीरिता ।
तस्या भट्टनृसिंहेन 10लघ्वी टीका विधीयते ॥

अविघ्नपरिसमाप्तिनमस्कारयोः फलफलिभावे सदाचारमेव प्रमाणीकरोतीति वदन् त्रयाणामेव गणेशविष्णुभरतानां नमस्कारप्रतिपादकतया एकार्थं श्लोकद्वयं युगपदेवोपपादयति11 सदाचारमित्यादिना । सन्तो दम्भादिरहितानुष्ठायिनः । तेषामाचारः । सोऽत्र प्रमाणम् । स्थापितो ह्यसौ प्रमाणत्वेन सदाचाराधिकरणे ‘अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्’ इति12 । अविघ्नपरिसमाप्त्यर्थमिष्टदेवता गणेशः । स्वत एवाभिमता देवता विष्णुः । प्रकृता देवता शास्त्रप्रवर्तको भरतः । अत्रारम्भगतयोर्द्वयोरेव13 श्लोकयोरलंकारापेक्षा । इतरेषां14 लक्षणवचनोपक्षीणत्वात् । तत्र द्वितीयस्य श्लोकस्य पूर्णश्लेषोऽलंकारः सुविदित एव । प्रथमश्लोकगताया 15उपमाच्छायाया एव दुर्बोधत्वम । तेनाह अत्र खण्डेति । खण्डेन=अंशभूतेन श्लेषेण आक्षिप्ता=आहृता16 उपमाच्छायालंकारः । उपमायाः खलु उपमानोपमेयतुल्यधर्मद्योतकानि परिकरः । अत्र चोपमानोपमेयौ कण्ठः पुष्करश्च17 । तुल्यधर्मो ध्वानवत्ता18 । द्योतकस्थानीय आचारार्थे विहितः क्यङ्प्रत्ययः । अस्यां चोपमायां प्रतिपाद्यमानायां प्रतिपादकस्वभावादुपमान्तरमपि स्फुरति । 19श्लिष्टोऽर्थो हि शब्दैस्तत्प्रतिपादकः । खण्डत्वं श्लेषस्य घननीलकण्ठशब्दमात्रगामित्वात् । प्रकृताया उपमायाश्छाया उपमान्तरमेव भवति । 20मनुष्यच्छायापि खलु मनुष्यरूपैव दृश्यते । तेन घनध्वानो यत्कण्ठो नीलकण्ठस्य ताण्डवे 21पुष्करवदाचरतीत्येवंरूपाया उपमायाश्छायापि घनध्वानो नीलकण्ठस्य

  1. Before the verse kvacana ghaṭite, etc. which is found in all the MSS., T.MS. alone reads the following verse, which is generally recited by the followers of the Rāmānuja School in South India:

    śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
    prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ||
    The scribe of this copy might have given this, perhaps, because of his following the particular religious practices. As it is not found in all the MSS. it is doubtful whether it was given by Bh.Nṛ. himself. Gr.MS. starts only with vidhūnvatī smaraharaśirogaṅgā, of the next verse.

  2. M.G.T. alone reads rucitam of which an emendation into ruciram was suggested by the editors of the Triennial Catalogue of Sanskrit Manuscripts, Madras. The metre of the verse kvacana ghaṭite, etc. is hariṇī.

  3. T.MS. reads māṅgalyam, and others read maṅgalyam. Under ṣidhū = śāstre māṅgalye ca (bhvādi no. 40) Mādhavīyadhātuvṛtti says māṅgalyaṃ maṅgalakriyeti kṣīrasvāmī.

  4. M.G.T. alone reads laghuṭīkā.

  5. M.G.T. alone gives upādāya paṭhati.

  6. मीमांसासूत्रम, १।३।३।७
  7. T.MS. reads dvayor api. Gr.MS. and M.G.T. read clearly dvayor eva. In Tri.MS. some lines are missing here.

  8. Only M.G.T. reads upalakṣaṇatvāt.

  9. T.MS. and Gr. MS. read upamāyā eva. M.G.T. and Tri MS. read upamācchāyāyā eva durbodhatvam.

  10. M.G.T. reads āhatā which seems to be a mistake.

  11. M.G.T. reads puṣkarasya.

  12. Tri.MS. reads tulyadharmoddhānavattā.

  13. Gr. MS. and Tri. MS. read śliṣṭārtho hi śabdaḥ.

  14. Tri.MS. gives manuṣyasya … , whereas M.G.T. gives amanuṣyasya …, etc.

  15. Except M.G.T. all others read puṣkaravad bhavatīty evaṃrūpāyā upamāyāḥ.