15 तत्साधनं व्युत्पादयति—

स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा ।

स्तोकोद्दिष्टः कार्यसाधकः 116परस्तादनेकप्रकारं विस्तारी हेतुविशेषो बीजवद् बीजम् । यथा रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुरनुकूलदैवो यौगंधरायणव्यापारो विष्कम्भके न्यस्तः 117

यौगंधरायणः

कः संदेहः ।

118इत्यादिना प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ119 इत्यन्तेन]

यथा च वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भीमक्रोधोपचितो120 युधिष्ठिरोत्साहो बीजमिति । तच्च महाकार्यावान्तरकार्यहेतुभेदादनेकप्रकारमिति ।

उद्देशगतमल्पत्वमिति दर्शयति स्तोकोद्दिष्टस्त्विति । बीजवद् बीजमिति बीजशब्दस्य गौणतामाह ।

  1. N.S.P. purastād.

  2. Bracketed portion is missing in A.T.A.

  3. द्वीपादन्यस्माद् १।७ इति पठति

  4. १।८
  5. -upacitayudhiṣṭhirotsāho in N.S.P.