अथ हावः—

619भावतस्तु स शृङ्गारो हावोऽक्षिभ्रूविकारकृत् ।

प्रतिनियताङ्गविकारकारी शृङ्गारः स्वभावविशेषो हावः । यथा ममैव—620

जं किं पि पेच्छमाणं भणमाणं रे जहा तह च्चेअ ।
णिअसुआणेहमुद्ध वअस्स मुद्धं णिअच्छेहि ॥

प्रतिनियताङ्गविकारकारीत्यनेन अक्षिभ्रुवस्यैव स विकार इति व्याचष्टे । जं किं पि ।

यत्किमपि प्रेक्षमाणां भणन्तीं रे यथा तथैव ।
निजसुतास्नेहमुग्ध वयस्य मुग्धां नियच्छ621 ॥

  1. This is the reading in A.T.A. N.S.P. gives it as hevākasas tu śṛṅgāraḥ, and Bahurūpamiśra reads it as helākṛtaḥ sa śṛṅgāraḥ.

  2. A.T.A. gives here the verse from Kumārasaṃbhava: vivṛṇvatī śailasutāpi bhāvam, etc. But Bhaṭṭanṛsiṃha’s pratīka confirms the Prakrit verse jaṃ kiṃ pi, etc. as the chāyā thereof is supplied by him. The Prakrit verse given above is on the basis of the chāyā supplied by Bh.Nṛ. N.S.P. reads in the second line ṇijjhāa ṇehamuddhaṃ (nirdhyāya snehamugdhāṃ), and paśya instead of niyaccha.

  3. In the previous printed text of DR the second line reads as nirdhyāya snehamugdhāṃ vayasya mugdhāṃ paśya.