अथ विभ्रमः—

विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ।

यथा—

अभ्युद्गते शशिनि पेशलकान्तदूतीसंलापसंवलितलोचनमानसाभिः ।
अग्राहि मण्डनविधिर्विपरितभूषाविन्यासहासितसखीजनमङ्गनाभिः ॥

यथा वा ममैव—

श्रुत्वायातं बहिः कान्तमसमाप्तविभूषया ।
भालेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः ॥