अथ शठः—

गूढविप्रियकृच्छठः ।

दक्षिणस्यापि नायिकान्तरापहृतचित्ततया विप्रियकारित्वाविशेषेऽपि सहृदयत्वेन शठाद्विशेषः । यथा—

शठोऽन्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।
तदेतत् क्वाचक्षे घृतमधुमयत्वद्बहुवचो- विषेणाघूर्णंन्ती किमपि न सखी मे गणयति ॥531

ननु शठाद् दक्षिणस्यापूर्वनायिकापहृतचित्तत्वेन पूर्वां प्रति विप्रियकारित्वाविशेषे सति न किंचिद् भेदमुपलभामहे । तत्राह दक्षिणस्यापीति । घृतमधुमयेन त्वद्वचोविषेण532 आघूर्णन्तीत्यर्थः ।

  1. अमरु॰ श्लो॰ १०९
  2. M.G.T. and Tri.MS. read viśeṣeṇa. See also Arjunavarmadeva’s comment on this, with which Bh.Nṛ’s seems to agree in essence.