भेदान्तरमाह—

ऽनुकूलस्त्वेकनायिकः ॥ ७ ॥

यथा—

अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।
कालेनावरणात्ययात् परिणते यत् स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत् प्राप्यते ॥534

किमवस्थः पुनरेषां वत्सराजादिर्नाटिकानायकः स्यादित्युच्यते । पूर्वमनुपजातनायिकान्तरानुरागोऽनुकूलः । परतस्तु दक्षिणः । ननु च गूढविप्रियकारित्वाद् व्यक्ततरविप्रियत्वाच्च शाठ्यधार्ष्ट्ये अपि कस्मान्न भवतः । न, तथाविधविप्रियत्वेऽपि वत्सराजादेरा प्रबन्धसमाप्तेर्ज्येष्ठां नायिकां प्रति सहृदयत्वाद् दक्षिणतैव । न चोभयोर्ज्येष्ठाकनिष्ठयोर्नायकस्य स्नेहेन न भवितव्यमिति वाच्यम्, अविरोधात् । महाकविप्रबन्धेषु च—

स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसु- र्द्युते रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥535
86 इत्यादावपक्षपातेन सर्वनायिकासु प्रतिपत्त्युपनिबन्धनात् । तथा च भरतः—
मधुरस्त्यागी रागं न याति मदनस्य नापि वशमेति ।
अवमानितश्च नार्या विरज्यते स तु भवेज्ज्येष्ठः ॥536
इति । अत्र न रागं याति न मदनस्य वशमेति इत्यनेनासाधारण एकस्यां स्नेहो निषिद्धो दक्षिणस्येति । अतो वत्सराजादेराप्रबन्धसमाप्ति स्थितं दाक्षिण्यमिति । षोडशानामपि प्रत्येकं ज्येष्ठमध्यमाधमत्वेनाष्टाचत्वारिंशन्नायकभेदा भवन्ति ।

सुमानुषस्येति । शोभनस्य मानुषस्य । मानुषशब्दादण्प्रत्ययेऽपे मानुषमित्येव रूपं भवतीति । गूढविप्रियकारित्वाविशेषेऽपि दक्षिणत्वेनैव व्यवहारे किं कारणमित्यभिप्रेत्य पृच्छति किमवस्थः पुनरिति । नाटिकानायक इति विशिंषन् उभयनायिकावत्त्वं तस्यावश्यंभावीति ब्रूते । प्रष्टा स्वाभिप्रायमभिव्यनक्ति ननु चेति537 । नन्वेकस्य538 ज्येष्ठायां दाक्षिण्यमेव, कनिष्ठायां तु स्नेह एव । तत्राह न चेति । एकस्याविरुद्धमनेकनायिकाङ्गीकारमेव तर्शयति महाकविप्रबन्धेषु चेति । नन्वनेन ग्रन्थेन कनिष्ठायां कथमसाधारणस्नेहो निषिद्धः । तत्राह अनुरागं न याति न मदनस्य वशमेतीत्यनेनेति ।

  1. उ॰ च॰ १।३८
  2. अयं श्लोको भोजप्रबन्धेऽपि दृश्यते । श्लो॰ ३०२
  3. ना॰ शा॰ [GOS] २३।५६
  4. nanu ceti is missing in T.MS.

  5. T.MS. and Gr.MS. read na tv ekasya, and others give it as nanv ekasya.