87 सहायान्तरमाह—

एकविद्यो विटश्चान्यो हास्यकृच्च विदूषकः ।

गीतादिविद्यानां नायकोपयोगिनीनामेकस्या विद्याया वेदिता विटः । हास्यकारी विदूषकः । अस्य च539 विकृताकारवेषादित्वं हास्यकारित्वेनैव लभ्यते । यथा शेखरको नागानन्दे विटः । विदूषकः प्रसिद्ध एव ।

नन्वेकविद्यामात्रेण प्रयोगोपयोगो नास्ति । तत्राह गीतादिविद्यानामित । ननु विदूषकस्य वक्ष्यमाणं विकृताकारवेषादित्वं नोपात्तम् । तत्राह अस्य चेति ।

  1. N.S.P. omits ca.