94 पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग् यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥

रतौ वामा यथा—

व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥558

मृदुः कोपे यथा—

प्रथमजनिते बाला मन्यौ विकारमजानती कितवचरितेनासज्याङ्के विनम्रमुखैव सा ।
चिबुकमलिकं चोन्नम्योच्चैरकृत्रिमविभ्रमा नयनसलिलस्यन्दिन्योष्ठे रुदत्यपि चुम्बिता ॥
एवमन्येऽपि लज्जासंवृतानुरागनिबन्धना मुग्धाव्यवहारा निबन्धनीयाः ।

यथा—

न मध्ये संस्कारं कुसुममपि बाला विषहते न निश्वासैः सुभ्रूर्जनयति तरङ्गव्यतिकरम् ।
नवोढा पश्यन्ती लिखितमिव भर्तुः प्रतिमुखं प्ररोहद्रोमाञ्चा न पिबति न पात्रं चलयति ॥

कितवचरितेनेति । कितवानां यच्चरितं तेनेत्यर्थः । एवमन्येऽपीति । अन्येऽपि लज्जया संवृतोऽनुरागो येषां निबन्धनं ते मुग्धाव्यवहाराः प्रबन्धे निबन्धनीया इत्यर्थः ।

अथ मध्या—

मध्योद्यद्यौवनानङ्गा मोहान्तसुरतक्षमा ॥ १६ ॥

  1. कुमार॰ ८।२