अथ त्रिगतम्—

श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं त्विह ।
नटादित्रितयालापः पूर्वरङ्गे तदिष्यते ॥ १६ ॥

143 यथा 725विक्रमोर्वश्याम्—

मत्तानां कुसुमरसेन षट्पदानां शब्दोऽयं परभृतनाद एष धीरः ।
कैलासे सुरगणसेविते समन्तात् किंनर्यः कलमधुराक्षरं प्रगीताः ॥726

  1. This verse is found in some manuscripts of the Vikramorvaśīya.

  2. १ । ३