अथावस्यन्दितम्—

740यथोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् ।

यथा छलितरामे—

सीता

741जाद, कल्लं क्खु तुम्हेहिं अजुज्झाए गंतव्वं । तहिं सो राआ विणएण णमिदव्वो ।

लवः

अम्ब, किमावाभ्यां राजोपजीविभ्यां भवितव्यम् ?

सीता

742जाद, सो क्खु तुम्हाणं पिदा ।

लवः

किमावयो रघुपतिः पिता ?

सीता
साशङ्कम्

743जाद, ण क्खु परं तुम्हाणं । सअलाए ज्जैव्व पुहवीए ।

इति ।

  1. A.T.A. and B.M. give yathoktasya. N.S.P. rasoktasya.

  2. ‘जात, कल्यं खलु युवाभ्यामयोध्यायां गन्तव्यम् । तर्हि स राजा विनयेन नमितव्यः ।’ इति च्छाया.
  3. ‘जात, स खलु युवयोः पिता ।’ इति च्छाया.
  4. ‘जात, न खलु परं युवयोः । सकलाया एव पृथिव्याः ।’ इति च्छाया.