अथासत्प्रलापः—

असंबद्धकथाप्रायोऽसत्प्रलापो 747यथोत्तरः ।

ननु चासंबद्धार्थत्वेऽसंगतिर्नाम वाग्दोष748 उक्तः । तन्न । उत्स्वप्नायित- मदोन्मादशैशवादीनामसंबद्धप्रलापितैव749 विभावः । यथा—

अर्चिप्मन्ति विदार्थ वक्त्रकुहराण्यासृक्कतो वासुके- रङ्गुल्या विषकर्वुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् ।
एकं त्रीणि नवाष्ट सप्त षडिति प्रध्वस्तसंख्याक्रमा वाचः शक्तिधरस्य750 शैशवकलाः श्रेयांसि पुष्णन्तु वः ॥

147 यथा च—

हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ।
विभावितैकदेशेन देयं751 यदभियुज्यते ॥752

यथा वा—

भुक्ता हि मया गिरयः स्नातोऽहं वह्निना पिवामि वियत् ।
हरिहरहिरण्यगर्भा मत्पुत्रास्तेन नृत्यमि ॥

  1. ‘यथोत्तरम्’ इति पाठः.
  2. N.S.P. vākyadoṣaḥ.

  3. A.T.A. -pralāpitaiva bhavatīti bhāvaḥ.

  4. N.S.P. vācaḥ krauñcaripoḥ śiśutvavikalāḥ.

  5. A.T.A. steyam.

  6. विक्रमो॰ ४ । ३३