Sarvāṅgasundarā

prājyāśca te+aṇavaśca prājyāṇavaḥ,-prabhūtasūkṣmāḥ| tairdrārāḥ-dāraṇāni, vidyante yatrāsthni tat| prabhūtāṇudāri yadasthi tadduḥsādhyam| yaccāsthi sparśe-sparśane sati, śabdaṃ karoti tacca duḥsādhyam| yatrāsthileśo dāritaḥ-pāṭitaḥ, asthnāṃ madhyaṃ praviśet tacca duḥsādhyam| yaccābhighātena bhagnam| kimbhūtam ? kiñcidevāvaśeṣitaṃ bhavet, tacca duḥsādhyam| yacconnamyamānaṃ kṣatasamaṃ syāt, tacca duḥsādhyam| tathā yanmajjani majjati, tathā kṛśādīnāmapi yat, tacca duḥsādhyam| saṃ-kaṭyāṃ-kaṭipradeśe, yatkapālaṃ bhinnaṃ vidāritaṃ yacca sandhivimuktaṃ yacca sandheścayutaṃ yacca jaghanaṃ prati piṣṭaṃ bhagnaṃ ca yat tadvivarjayet-pariharet|