Sarvāṅgasundarā

lalāṭamasaṃśliṣṭakapālaṃ-bhinnaṃ, cūrṇitaṃ ca nopakramet| śaṅkhaśiraḥpṛṣṭhastanānāṃ madhye yacchinnaṃ bhavet, tacca varjayet| saṃ-tathā+asthi samyaguddhṛtamapi durnyāsādinā yad vikriyāṃ gacchet, tacca varjayet| āditaḥ-prathamameva, yaccāsthi durjātaṃ-asamyagutpannaṃ syāt, tacca duḥsādhyam| athavā+asthisandhiryo durjātaḥ syāt, sa ca duḥsādhyaḥ| durjātaṃ ca durjātaśca durjātam| "napuṃsakamanapuṃsakena" ityekaśeṣaḥ| saṃ-tathā taruṇāsthīni-nāsākarṇākṣikoṣāṇi, bhujyante-kuṭilīkriyante| tathā nalakāni bhaṅgaṃ yānti| kapālāni ca vidāryante| anyāni cāsthīni bāhulyena sphuṭanti| etatsarvaṃ duḥsādhyam|