Āyurvedarasāyana
saṃyogān vibhajati-ekaikahīnā iti| dvike kriyamāṇe rasā ekaikahīnāḥ kāryāḥ| te ca tān-saṃyogān, pañcadaśa yānti| trike kriyamāṇe svādurdaśa saṃyogān yāti, amlaḥ ṣaṭ, lavaṇastrīn, tikta ekam| catuṣke kriyamāṇe svādurdaśa, amlaścaturaḥ, lavaṇa ekam| pañcake kriyamāṇe amla ekaṃ saṃyogaṃ sevate-bhajati, madhuraḥ pañca| ṣaṭke kriyamāṇe ṣaḍāsvādaṃ dravyamekaṃ bhedaṃ sevate| tatdyathā,-madhurāmlau|1| madhuralavaṇau|2| madhuratiktau|3| madhurakaṭukau|4| madhurakaṣāyau|5| amlalavaṇau|6| amlatiktau|7| amlakaṭukau|8| amlakaṣāyau|9| lavaṇatiktau|10| lavaṇakaṭukau|11| lavaṇakaṣāyau|12| tiktakaṭukau|13| tiktakaṣāyau|14| kaṭukaṣāyau|15| madhurāmlalavaṇāḥ|16| madhurāmlatiktāḥ|17| madhurāmlakaṭukāḥ|18| madhurāmlakaṣāyāḥ|19| madhuralavaṇatiktāḥ|20| madhuralavaṇakaṭukāḥ|21| madhuralavaṇakaṣāyāḥ|22| madhuratiktakaṭukāḥ|23| madhuratiktakaṣāyāḥ|24| madhurakaṭukaṣāyāḥ|25| amlalavaṇatiktāḥ|26| amlalavaṇakaṭukāḥ|27| amlalavaṇakaṣāyāḥ|28| amlatiktakaṭukāḥ|29| amlatiktakaṣāyāḥ|30| amlakaṭukaśāyaḥ|31| lavaṇatiktakaṭukāḥ|32| lavaṇatiktakaṣāyāḥ|33| lavaṇakaṭukaśāyāḥ|34| tiktakaṭukaṣāyāḥ|35| madhurāmlalavaṇatiktāḥ|36| madhurāmlalavanakaṭukāḥ|37| madhurāmlalavanakaṣāyāḥ|38| madhurāmlatiktakaṭukāḥ|39| madhurāmlatiktakaṣāyāḥ|40| madhurāmlakaṭukaṣāyāḥ|41| madhuralavaṇatiktakaṭukāḥ|42| madhuralavanatiktakaṣāyāḥ|43| madhuralavaṇakaṭukaṣāyāḥ|44| madhuratiktakaṭukaṣāyāḥ|45| amlalavaṇatiktakaṭukāḥ|46| amlalavaṇatiktakaṣāyāḥ|47| amlalavaṇakaṭukaṣāyāḥ|48| amlatiktakaṭukaṣāyāḥ|49| lavaṇatiktakaṭukaṣāyāḥ|50| amlalavaṇatiktoṣaṇakaśāyāḥ|51| madhurāmlalavaṇatiktakaṭukāḥ|52| madhurāmlalavaṇatiktakaṣāyaḥ|53| madhurāmlalavaṇakaṭukaṣāyāḥ|54| madhurāmlatiktakaṭukaṣāyāḥ|55| madhuralavaṇatiktakaṭukaṣāyāḥ|56| ekaṃ dravyaṃ ṣaḍāsvādaṃ-madhurāmlalavaṇatiktakaṭukaṣāyāḥ|57| nanu, etāvantaścedrasabhedāḥ, tatkathamuktam? "ṣaḍsāḥ" iti, ata āha-asaṃyuktāśceti| miśrāstu saptapañcāśat|