Sarvāṅgasundarā
pañcakarasānāṃ saṃyogāḥ ṣaṭsaṅkhyāḥ, "pañcakeṣvekamevāmle madhuraḥ pañca sevate" iti| ṣaṭ ca pṛthagrasāḥ, "asaṃyuktāśca ṣaḍrasāḥ" iti| caturītyādi| catuṣkabhedaḥ pañcadaśaprakāraḥ , dvikabhedaśca pañcadaśaprakāraḥ| "catuṣkeṣu daśa svāduścaturo+amlaḥ paṭuḥ sakṛt|" evaṃ pañcadaśa prakārāḥ| "ekaikahīnāṃstān pañca pañca yānti rasā dvike|" iti vacanāt [ca]| bhedā ityādi| trikāḥ-tribhedabhinnā bhedā viṃśatiḥ| "trike svādurdaśāmlaḥ ṣaṭ trīn paṭustikta ekakam|" iti viṃśatiḥ| ekameva dravyaṃ ṣaḍāsvādam| iti-ittham, rasānāṃ bhedāstriṣaṣṭiḥ,-yathāsthūlaṃ caiṣā triṣaṣṭidhā kalpanā vyākhyātā| upajātivṛttam|