Sarvāṅgasundarā
teṣāṃ-rasānāṃ madhye, ya āsvādyamāno vaktramanulimpati-mukhopadehaṃ janayati, tathā dehasya hlādanaḥ-āśvāsakaḥ, tathā+akṣāṇāṃ-indriyāṇāṃ, prasādanaḥ-prasannatvakṛt, tathā pipīlikādīnāṃ priyaḥ, taṃ madhuraṃ jānīyāt| pipīlikādīnāṃ priya etenaitaddarśayati,-pramehādiṣu mūtratvagādau pipīlikopasarpaṇāt mādhuryānumānaṃ kṛtvā madhumehatvādi jñāyate| āsvādyamāna ityuttaratrāpi yojyam|