Sarvāṅgasundarā
taṃ ca-dehaṃ, calo-vāyuḥ, utsāhādibhiranugṛhṇāti-upakurute| utsāhaḥ-sarvaceṣṭāsūdyogaḥ, ucchvāsaḥ-ūrdhvaṃ śvasanaṃ śvāsamuktiḥ, niśvāsaḥ-śvāsasya śarīrāntaḥ praveśanam, ceṣṭanaṃ-ceṣṭā vākkāyamanovyāpāraḥ, vegānāṃ pravartanaṃ-vātaviṇmūtrādīnāṃ bahirnirasanam, etaiśca māruto dehamanugṛhṇāti| pittaṃ paktyādibhiranugṛhṇāti| paktiḥ-pākaḥ| ūṣmā-auṣṇyam| darśanaṃ-dṛṣṭiḥ| medhā-buddhiviśeṣaḥ| dhīḥ-prajñā| śauryaṃ-pauruṣam| tanumārdavaṃ-śarīramṛdutvam| śleṣmā sthiratvādibhiranugṛhṇāti| kṣamā-kṣāntiḥ|