Āyurvedarasāyana
vāyoḥ sāmyaṃ lakṣayati-taṃ cala iti| taṃ-deham| calo-vāyuḥ| utsāhaḥ-adhyavasāyaḥ| ucchvāsaḥ-śvāsanirgamaḥ| niśvāsaḥ-śvāsapraveśaḥ| ceṣṭā-gamanādikriyā| vegapravartanaṃ-viṇmūtrādipravṛttiḥ| dhātūnāṃ samyaggatiḥ-mārgeṇādrutavilambitasañcāraḥ| akṣāṇāṃ pāṭavaṃ-indriyāṇāṃ viṣayagrahaṇasāmarthyam| anugṛhṇāti-upakaroti| avikṛtaḥ-samaḥ| pittasya sāmyaṃ lakṣayati-pittamiti| paktiḥ-pākaḥ| ūṣmā-auṣṇyam| darśanaṃ-cākṣuṣajñānam| kṣat-bubhukṣā| tṛṭ-pipāsā| ruciḥ-prītiḥ| prabhā-kāntiḥ| medhā-jñānadhāraṇam| dhīḥ-jñānam| śauryaṃ-balam| tanutvaṃ-asthūlatvam| mārdavaṃ-saukumāryam| śleṣmaṇaḥ sāmyaṃ lakṣayati-śleṣmeti| sthiratvaṃ-dṛḍhāṅgatvam| snigdhatvaṃ-snehāktatvamiva| sandhibandhaḥ-suśliṣṭasandhitvam| kṣamā-sahiṣṇutvam| ādiśabdādalaulyādayaḥ| "tamanugṛhṇātyavikṛtaḥ" iti vākyadvaye+anuvartate|