aṣṭamaḥ sargaḥ |8|
tatas* turaṃ+ga+avacaraḥ sa* dur+manās* | 
            tathā vanaṃ* bhartari nir+mame gate | 
            cakāra yatnaṃ* pathi śoka+(nigrahe Cvigrahe )|
            tathā*api ca*eva*aśru na tasya (cikṣiye Ccikṣipe )||8.1|
                                                            yam eka+rātreṇa tu bhartur* ājñayā |
            jagāma mārgaṃ* saha tena vājinā | 
            iyāya bhartur* virahaṃ* vicintayaṃs* | 
            tam eva panthānam ahobhir* aṣṭabhiḥ ||8.2|
                                                            hayaś* ca (sa+ojā* vicacāra Csa+ojasvi cacāra )kanthakas* | 
            tatāma bhāvena babhūva nir+madaḥ | 
            alaṃkṛtaś* ca*api tathā*eva bhūṣaṇair* | 
            abhūd* gata+śrīr* iva tena varjitaḥ ||8.3|
                                                            nivṛtya ca*eva*abhi+mukhas* tapo+vanaṃ* | 
            bhṛśaṃ* jiheṣe karuṇaṃ* muhur* muhuḥ | 
            kṣudhā+anvito* *apy* adhvani śaṣpam ambu vā | 
            yathā purā na*abhinananda na*ādade ||8.4|
                                                            tato* vihīnaṃ* kapila+āhvayaṃ* puraṃ* | 
            mahā+ātmanā tena jagad+dhita+ātmanā | 
            krameṇa tau śūnyam iva*upajagmatur* | 
            divā+kareṇa*iva vinā+kṛtaṃ* nabhaḥ ||8.5|
                                                            sa+puṇḍarīkair* api śobhitaṃ* | 
            jalair* alaṃkṛtaṃ* puṣpa+dharair* nagair* api | 
            tad* eva tasya*upa+vanaṃ* vana+upamaṃ* | 
            gata+praharṣair* na rarāja nāgaraiḥ ||8.6|
                                                            tato* bhramadbhir* diśi dīna+mānasair* | 
            an+ujjvalair* (bāṣpa+Cvāṣpa+)hata+īkṣaṇair* naraiḥ |
            nivāryamāṇāv* iva tāv* ubhau puraṃ* | 
            (śanair* apasnātam Cśanai* rajaḥ+snātam )iva*abhijagmatuḥ ||8.7|
                                                            (niśāmya Cniśamya )ca srasta+śarīra+gāminau |
            vinā*āgatau śākya+kula+ṛṣabheṇa tau | 
            mumoca (bāṣpaṃ* Cvāṣpaṃ* )pathi nāgaro* janaḥ |
            purā rathe dāśarather* iva*āgate ||8.8|
                                                            atha bruvantaḥ samupeta+manyavo* | 
            janāḥ pathi *cchandakam āgata+aśravaḥ | 
            kva rāja+putraḥ (pura+Ckula+)rāṣṭra+(nandano* Cvardhano* ) |
            hṛtas* tvayā*asāv* iti pṛṣṭhato* *anvayuḥ ||8.9|
                                                            tataḥ sa* tān bhaktimato* *abravīj* janān | 
            nara+indra+putraṃ* na parityajāmy* aham | 
            rudann* ahaṃ* tena tu nir+jane vane | 
            gṛha+stha+veśaś* ca visarjitāv* iti ||8.10|
                                                            idaṃ* vacas* tasya niśamya te janāḥ | 
            su+duṣ+karaṃ* khalv* iti niścayaṃ* yayuḥ | 
            patad* (*dhi jahruḥ Cvijahruḥ )salilaṃ* na netra+jaṃ* |
            mano* nininduś* ca (phala+uttham Cphala+artham )ātmanaḥ ||8.11|
                                                            atha*ūcur* adya*eva viśāma tad* vanaṃ* | 
            gataḥ sa* yatra dvi+pa+rāja+vikramaḥ | 
            jijīviṣā na*asti hi tena no* vinā | 
            yathā*indriyāṇāṃ* vigame śarīriṇām ||8.12|
                                                            idaṃ* puraṃ* tena vivarjitaṃ* vanaṃ* | 
            vanaṃ* ca tat tena samanvitaṃ* puram | 
            na śobhate tena hi no* vinā puraṃ* | 
            marutvatā vṛtra+vadhe yathā divam ||8.13|
                                                            punaḥ kumāro* vinivṛtta* ity* atha*u | 
            gava+akṣa+mālāḥ pratipedire *aṅganāḥ | 
            vivikta+pṛṣṭhaṃ* ca (niśāmya Cniśamya )vājinaṃ* |
            punar* gava+akṣāṇi pidhāya cukruśuḥ ||8.14|
                                                            praviṣṭa+dīkṣas* tu suta+upalabdhaye | 
            vratena śokena ca khinna+mānasaḥ | 
            jajāpa deva+āyatane nara+adhipaś* |
            cakāra tās* tāś* ca (yathā+āśayāḥ Cyathā+āśrayāḥ )kriyāḥ ||8.15|
                                                            tataḥ sa* (bāṣpa+Cvāṣpa+)pratipūrṇa+locanas* |
            turaṃ+gam ādāya turaṃ+(gama+anugaḥ Cga+mānasaḥ )|
            viveśa śoka+abhihato* nṛ+(pa+kṣayaṃ* Cpa+ālayaṃ* )|
            (yudhā*apinīte Ckṣayaṃ* vinīte )ripuṇā*iva bhartari ||8.16|
                                                            vigāhamānaś* ca nara+indra+mandiraṃ* | 
            vilokayann* aśru+vahena cakṣuṣā | 
            svareṇa puṣṭena rurāva kanthako* | 
            janāya duḥkhaṃ* prativedayann* iva ||8.17|
                                                            tataḥ kha+gāś* ca kṣaya+madhya+go+carāḥ |
            samīpa+baddhās* tura+gāś* ca sat+kṛtāḥ | 
            hayasya tasya pratisasvanuḥ svanaṃ* | 
            nara+indra+sūnor* upayāna+(śaṅkinaḥ Cśaṅkitāḥ )||8.18|
                                                            janāś* ca harṣa+atiśayena vañcitā* | 
            jana+adhipa+antaḥ+pura+saṃnikarṣa+gāḥ | 
            yathā hayaḥ kanthaka* eṣa* heṣate | 
            dhruvaṃ* kumāro* viśati*iti menire ||8.19|
                                                            ati+praharṣād* atha śoka+mūrchitāḥ | 
            kumāra+saṃdarśana+lola+locanāḥ | 
            gṛhād* viniścakramur* āśayā striyaḥ |
            śarat+payo+dād* iva vidyutaś* calāḥ ||8.20|
                                                            vilamba+(keśyo* Cveśyo* )malina+aṃśuka+ambarā* |
            nir+añjanair* (bāṣpa+Cvāṣpa+)hata+īkṣaṇair* mukhaiḥ |
            (striyo* na rejur* mṛjayā Ckṛṣṇā* vi+varṇā**añjanayā )vinā+kṛtā* |
            divi*iva tārā* rajanī+kṣaya+aruṇāḥ ||8.21|
                                                            a+rakta+tāmraiś* caraṇair* a+nūpurair* | 
            a+kuṇḍalair* ārjava+(kandharair* Ckarṇikair* )mukhaiḥ |
            sva+bhāva+pīnair* jaghanair* a+mekhalair* | 
            a+hāra+yoktrair* muṣitair* iva stanaiḥ ||8.22|
                                                            (nirīkṣya tā* bāṣpa+Cnirīkṣitā* vāṣpa+)parīta+(locanā* Clocanaṃ* )|
            nir+āśrayaṃ* chandakam aśvam eva ca | 
            (viṣaṇṇa+Cvi+varṇa+)vaktrā* rurudur* vara+aṅganā* |
            vana+antare gāva* iva*ṛṣabha+ujjhitāḥ ||8.23|
                                                            tataḥ sa+(bāṣpā Cvāṣpā )mahiṣī mahī+pateḥ |
            pranaṣṭa+vatsā mahiṣī*iva vatsalā | 
            pragṛhya bāhū nipapāta gautamī | 
            vilola+parṇā kadalī*iva kāñcanī ||8.24|
                                                            hata+tviṣo* *anyā* (śithila+aṃsa+Cśithila+ātma+)bāhavaḥ |
            striyo* viṣādena vi+cetanā* iva |
            na cukruśur* na*aśru jahur* na śaśvasur* | 
            na (celur* āsur* likhitā* Ccetanā* ullikhitā* )iva sthitāḥ ||8.25|
                                                            a+dhīram anyāḥ pati+śoka+mūrchitā* | 
            vilocana+prasravaṇair* mukhaiḥ striyaḥ | 
            siṣiñcire proṣita+candanān stanān |
            dharā+dharaḥ prasravaṇair* iva*upalān ||8.26|
                                                            mukhaiś* ca tāsāṃ* nayana+ambu+(tāḍitai* Ctāḍitaiḥ )|
            rarāja tad* rāja+niveśanaṃ* tadā | 
            nava+ambu+kāle *ambu+da+vṛṣṭi+tāḍitaiḥ |
            sravaj+jalais* tāmarasair* yathā saraḥ ||8.27|
                                                            su+vṛtta+pīna+aṅgulibhir* nir+antarair* |
            a+bhūṣaṇair* gūḍha+sirair* vara+aṅganāḥ | 
            urāṃsi jaghnuḥ kamala+upamaiḥ karaiḥ | 
            sva+pallavair* vāta+calā* latā* iva ||8.28|
                                                            kara+prahāra+pracalaiś* ca tā* (babhus* Cbabhur* )|
            (tathā*api Cyathā*api )nāryaḥ sahita+unnataiḥ stanaiḥ |
            vana+anila+āghūrṇita+padma+kampitai* | 
            ratha+aṅga+nāmnāṃ* mithunair* iva*āpagāḥ ||8.29|
                                                            yathā ca vakṣāṃsi karair* apīḍayaṃs* | 
            tathā*eva vakṣobhir* apīḍayan karān | 
            akārayaṃs* tatra paras+paraṃ* vyathāḥ | 
            kara+agra+vakṣāṃsy* a+balā* dayā+a+lasāḥ ||8.30|
                                                            tatas* tu roṣa+pravirakta+locanā | 
            viṣāda+(saṃbandhi+Csaṃbandha+)kaṣāya+gadgadam |
            uvāca (niśvāsa+Cniḥśvāsa+)calat+payo+dharā* |
            vigāḍha+śoka+aśru+dharā yaśo+dharā ||8.31|
                                                            niśi prasuptām a+vaśāṃ vihāya māṃ* | 
            gataḥ kva sa* *cchandaka man+mano+rathaḥ | 
            upāgate ca tvayi kanthake ca me | 
            samaṃ* gateṣu triṣu kampate manaḥ ||8.32|
                                                            an+āryam a+snidgham a+mitra+karma me | 
            nṛ+śaṃsa kṛtvā kim iha*adya rodiṣi | 
            niyaccha (bāṣpaṃ* Cvāṣpaṃ* )bhava tuṣṭa+mānaso* |
            na saṃvadaty* aśru ca tac* ca karma te ||8.33|
                                                            priyeṇa vaśyena hitena sādhunā | 
            tvayā sahāyena yathā+artha+kāriṇā | 
            gato* *arya+putro* hy* a+punar+nivṛttaye | 
            ramasva diṣṭyā sa+phalaḥ śramas* tava ||8.34|
                                                            varaṃ* manuṣyasya vicakṣaṇo* ripur* |
            na mitram a+prājñam a+yoga+peśalam | 
            su+hṛd+bruveṇa hy* a+vipaścitā tvayā |
            kṛtaḥ kulasya*asya mahān upaplavaḥ ||8.35|
                                                            imā* hi śocyā* vyavamukta+bhūṣaṇāḥ | 
            prasakta+(bāṣpa+āvila+Cvāṣpa+āvila+)rakta+locanāḥ |
            sthite *api patyau himavan+mahī+same |
            pranaṣṭa+śobhā* vidhavā* iva striyaḥ ||8.36|
                                                            imāś* ca vikṣipta+viṭaṅka+bāhavaḥ | 
            prasakta+pārāvata+dīrgha+nisvanāḥ | 
            vinā+kṛtās* tena (saha*avarodhanair* Csaha*eva rodhanair* )| 
            bhṛśaṃ* rudanti*iva vimāna+paṅktayaḥ ||8.37|
                                                            an+artha+kāmo* *asya janasya sarvathā | 
            turaṃ+gamo* *api dhruvam eṣa* kanthakaḥ | 
            jahāra sarva+svam itas* tathā hi me | 
            jane prasupte niśi ratna+cauravat ||8.38|
                                                            yadā sam+arthaḥ khalu soḍhum āgatān | 
            iṣu+prahārān api kiṃ* punaḥ kaśāḥ | 
            gataḥ kaśā+pāta+bhayāt kathaṃ* (nv* Ctv* )ayaṃ* |
            śriyaṃ* gṛhītvā hṛdayaṃ* ca me samam ||8.39|
                                                            an+ārya+karmā bhṛśam adya heṣate | 
            nara+indra+dhiṣṇyaṃ* pratipūrayann* iva | 
            yadā tu nirvāhayati sma me priyaṃ* | 
            tadā hi mūkas* tura+ga+adhamo* *abhavat ||8.40|
                                                            yadi hy* aheṣiṣyata (bodhayan Cbodhayañ* )janaṃ* |
            khuraiḥ kṣitau vā*apy* akariṣyata dhvanim | 
            hanu+svanaṃ* vā*ajaniṣyad* uttamaṃ* |
            na ca*abhaviṣyan* mama duḥkham ī+dṛśam ||8.41|
                                                            iti*iha devyāḥ paridevita+āśrayaṃ* |
            niśamya (bāṣpa+Cvāṣpa+)grathita+a+kṣaraṃ* vacaḥ |
            adho+mukhaḥ sa+aśru+kalaḥ kṛta+añjaliḥ | 
            śanair* idaṃ* chandaka* uttaraṃ* jagau ||8.42|
                                                            vigarhituṃ* na*arhasi devi kanthakaṃ* |
            na ca*api roṣaṃ* mayi kartum arhasi | 
            an+āgasau svaḥ samavehi sarvaśo* | 
            gato* nṛ+devaḥ sa* hi devi devavat ||8.43|
                                                            ahaṃ* hi jānann* api rāja+śāsanaṃ* | 
            balāt kṛtaḥ kair* api daivatair* iva | 
            upānayaṃ* tūrṇam imaṃ* turaṃ+gamaṃ* | 
            tathā*anvagacchaṃ* vigata+śramo* *adhvani ||8.44|
                                                            vrajann* ayaṃ* vāji+varo* *api na*aspṛśan* | 
            mahīṃ* khura+agrair* vidhṛtair* iva*antarā | 
            tathā*eva daivād* iva saṃyata+ānano* | 
            hanu+svanaṃ* na*akṛta na*apy* aheṣata ||8.45|
                                                            (yato* bahir* Cyadā vahir* )gacchati pārthiva+ātma+(je Cjas* )|
            tadā*abhavad* dvāram apāvṛtaṃ* svayam | 
            tamaś* ca* naiśaṃ* raviṇā*iva pāṭitaṃ* | 
            tato* *api daivo* vidhir* eṣa* gṛhyatām ||8.46|
                                                            (yad* a+Cyadā*a+)pramatto* *api nara+indra+śāsanād* |
            gṛhe pure ca*eva sahasraśo* janaḥ | 
            tadā sa* na*abudhyata nidrayā hṛtas* | 
            tato* *api daivo* vidhir* eṣa gṛhyatām ||8.47|
                                                            yataś* ca vāso* vana+vāsa+saṃmataṃ* | 
            (nisṛṣṭam Cvisṛṣṭam )asmai samaye diva+okasā |
            divi praviddhaṃ* mukuṭaṃ* ca tad* *dhṛtaṃ* | 
            tato* *api daivo* vidhir* eṣa* gṛhyatām ||8.48|
                                                            tad* evam āvāṃ* nara+devi doṣato* | 
            na tat prayātaṃ* (prati gantum Cpratigantum )arhasi |
            na kāma+kāro* mama na*asya vājinaḥ | 
            kṛta+anuyātraḥ sa* hi daivatair* gataḥ ||8.49|
                                                            iti prayāṇaṃ* (bahu+devam Cbahudhā*evam )adbhutaṃ* |
            niśamya tās* tasya mahā+ātmanaḥ striyaḥ | 
            pranaṣṭa+śokā* iva vismayaṃ* yayur* | 
            mano+jvaraṃ* pravrajanāt tu lebhire ||8.50|
                                                            viṣāda+pāriplava+locanā tataḥ | 
            pranaṣṭa+potā kurarī*iva duḥkhitā |
            vihāya dhairyaṃ* virurāva gautamī | 
            tatāma ca*eva*aśru+mukhī jagāda ca ||8.51|
                                                            mahā+urmimanto* mṛdavo* *asitāḥ śubhāḥ |
            pṛthak+(pṛthaṅ+Cpṛthag+)mūla+ruhāḥ samudgatāḥ |
            (praveritās* Cpraceritās* )te bhuvi tasya mūrdha+jā* |
            nara+indra+maulī+pariveṣṭana+kṣamāḥ ||8.52|
                                                            pralamba+bāhur* mṛga+rāja+vikramo* | 
            mahā+ṛṣabha+akṣaḥ kanaka+ujjvala+dyutiḥ | 
            viśāla+vakṣā* ghana+dundubhi+svanas* | 
            tathā+vidho* *apy* āśrama+vāsam arhati ||8.53|
                                                            a+bhāginī nūnam iyaṃ* vasuṃ+dharā | 
            tam ārya+karmāṇam an+uttamaṃ* (patim Cprati )|
            gatas* tato* *asau guṇavān hi tā+dṛśo* | 
            nṛ+paḥ prajā+bhāgya+guṇaiḥ prasūyate ||8.54|
                                                            su+jāta+jāla+avatata+aṅgulī mṛdū | 
            nigūḍha+gulphau (bisa+Cviṣa+)puṣpa+komalau |
            vana+anta+bhūmiṃ* kaṭhināṃ* kathaṃ* nu tau | 
            sa+cakra+madhyau caraṇau gamiṣyataḥ ||8.55|
                                                            vimāna+pṛṣṭhe śayana+āsana+ucitaṃ* | 
            mahā+arha+vastra+aguru+candana+arcitam | 
            kathaṃ* nu śīta+uṣṇa+jala+āgameṣu tac* | 
            *charīram ojasvi vane bhaviṣyati ||8.56|
                                                            kulena sattvena balena varcasā | 
            śrutena lakṣmyā vayasā ca garvitaḥ | 
            pradātum (eva*abhyucito* Ceva*abhyudito* )na yācituṃ* |
            kathaṃ* sa* bhikṣāṃ* parataś* cariṣyati ||8.57|
                                                            śucau śayitvā śayane hiraṇmaye | 
            prabodhyamāno* niśi tūrya+nisvanaiḥ | 
            kathaṃ* (bata Cvata )svapsyati so* *adya me vratī |
            paṭa+eka+deśa+antarite mahī+tale ||8.58|
                                                            imaṃ* (pralāpaṃ* Cvilāpaṃ* )karuṇaṃ niśamya tā* |
            bhujaiḥ pariṣvajya paras+paraṃ* striyaḥ | 
            vilocanebhyaḥ salilāni tatyajur* |
            madhūni puṣpebhya* iva*īritā* latāḥ ||8.59|
                                                            tato* dharāyām apatad* yaśo+dharā | 
            vi+cakra+vākā*iva ratha+aṅga+sa+āhvayā | 
            śanaiś* ca tat tad* vilalāpa viklavā | 
            muhur* muhur* gadgada+ruddhayā girā ||8.60|
                                                            sa* mām a+nāthāṃ* saha+dharma+cāriṇīm | 
            apāsya dharmaṃ* yadi kartum icchati | 
            kuto* *asya dharmaḥ saha+dharma+cāriṇīṃ* | 
            vinā tapo* yaḥ paribhoktum icchati ||8.61|
                                                            śṛṇoti nūnaṃ* sa* na pūrva+pārthivān* | 
            mahā+su+darśa+prabhṛtīn pitā+mahān | 
            vanāni patnī+sahitān upeyuṣas* | 
            tathā (hi Csa* )dharmaṃ* mad+ṛte cikīrṣati ||8.62|
                                                            makheṣu vā veda+vidhāna+sat+kṛtau | 
            na daṃ+patī paśyati dīkṣitāv* ubhau | 
            samaṃ* bubhukṣū parato* *api tat+phalaṃ* | 
            tato* *asya jāto* mayi dharma+matsaraḥ ||8.63|
                                                            dhruvaṃ* sa* jānan mama dharma+vallabho* | 
            manaḥ (priya+īrṣyā+kalahaṃ* Cpriye *apy* ā+kalahaṃ* )muhur* mithaḥ |
            sukhaṃ* vi+bhīr* mām apahāya rosaṇāṃ* | 
            mahā+indra+loke *apsaraso* jighṛkṣati ||8.64|
                                                            iyaṃ* tu cintā mama kī+dṛśaṃ* nu tā* |
            vapur+guṇaṃ* bibhrati tatra yoṣitaḥ | 
            vane yad+arthaṃ* sa* tapāṃsi tapyate | 
            śriyaṃ* ca hitvā mama bhaktim eva ca ||8.65|
                                                            na khalv* iyaṃ* svarga+sukhāya me spṛhā | 
            na taj* janasya*ātmavato* *api dur+labham | 
            sa* tu priyo* mām iha vā paratra vā | 
            kathaṃ* na jahyād* iti me mano+rathaḥ ||8.66|
                                                            a+bhāginī yady* aham āyata+īkṣaṇaṃ* | 
            śuci+smitaṃ* bhartur* udīkṣituṃ* mukham | 
            na manda+bhāgyo* *arhati rāhulo* *apy* ayaṃ* | 
            kadā+cid* aṅke parivartituṃ* pituḥ ||8.67|
                                                            aho nṛ+śaṃsaṃ* su+kumāra+varcasaḥ | 
            su+dāruṇaṃ* tasya manasvino* manaḥ |
            kala+pralāpaṃ* dviṣato* *api harṣaṇaṃ* | 
            śiśuṃ* sutaṃ* yas* tyajati*ī+dṛśaṃ* (bata Csvataḥ )||8.68|
                                                            mama*api kāmaṃ* hṛdayaṃ* su+dāruṇaṃ* | 
            śilāmayaṃ* vā*apy* (ayaso* *api Cayasā*api )vā kṛtam |
            a+nāthavac* *chrī+rahite sukha+ucite | 
            vanaṃ* gate bhartari yan* na dīryate ||8.69|
                                                            iti*iha devī pati+śoka+mūrchitā | 
            ruroda dadhyau vilalāpa ca*a+sakṛt |
            sva+bhāva+dhīrā*api hi sā satī śucā | 
            dhṛtiṃ* na sasmāra cakāra na*u hriyam ||8.70|
                                                            tatas* tathā śoka+vilāpa+viklavāṃ* | 
            yaśo+dharāṃ* prekṣya vasuṃ+dharā+gatām | 
            mahā+aravindair* iva vṛṣṭi+tāḍitair* |
            mukhaiḥ sa+(bāṣpair* Cvāṣpair* )vanitā* vicukruśuḥ ||8.71|
                                                            samāpta+jāpyaḥ kṛta+homa+maṅgalo* | 
            nṛ+pas* tu deva+āyatanād* viniryayau | 
            janasya tena*ārta+raveṇa ca*āhataś* | 
            cacāla vajra+dhvaninā*iva vāraṇaḥ ||8.72|
                                                            niśāmya ca *cchandaka+kanthakāv* ubhau | 
            sutasya saṃśrutya ca niścayaṃ* sthiram | 
            papāta śoka+abhihato* mahī+patiḥ | 
            śacī+pater* vṛtta* iva*utsave dhvajaḥ ||8.73|
                                                            tato* muhūrtaṃ* suta+śoka+mohito* | 
            janena tulya+abhijanena dhāritaḥ | 
            nirīkṣya dṛṣṭyā jala+pūrṇayā hayaṃ* | 
            mahī+tala+stho* vilalāpa pārthivaḥ ||8.74|
                                                            bahūni kṛtvā samare priyāṇi me | 
            mahat tvayā kanthaka vi+priyaṃ* kṛtam | 
            guṇa+priyo* yena vane sa* me priyaḥ | 
            priyo* *api sann* a+priyavat (praveritaḥ Cpraceritaḥ )||8.75|
                                                            tad* adya māṃ* vā naya tatra yatra sa* | 
            vraja drutaṃ* vā punar* enam ānaya | 
            ṛte hi tasmān* mama na*asti jīvitaṃ* | 
            vigāḍha+rogasya sad+auṣadhād* iva ||8.76|
                                                            su+varṇa+niṣṭhīvini mṛtyunā hṛte | 
            su+duṣ+karaṃ* yan* na mamāra (saṃjayaḥ Csṛñjayaḥ )|
            ahaṃ* punar* dharma+ratau sute gate | 
            (mumukṣur* C*a+mumukṣur* )ātmānam an+ātmavān iva ||8.77|
                                                            vibhor* daśa+kṣatra+kṛtaḥ prajā+pateḥ | 
            para+a+para+jñasya vivasvad+ātmanaḥ | 
            priyeṇa putreṇa satā vinā+kṛtaṃ* | 
            kathaṃ* na muhyed* *dhi mano* manor* api ||8.78|
                                                            a+jasya rājñas* tanayāya dhīmate | 
            nara+adhipāya*indra+sakhāya me spṛhā | 
            gate vanaṃ* yas* tanaye divaṃ* gato* | 
            na mogha+(bāṣpaḥ Cvāṣpaḥ )kṛpaṇaṃ* jijīva ha ||8.79|
                                                            pracakṣva me bhadra tad+āśrama+ajiraṃ* | 
            hṛtas* tvayā yatra sa* me jala+añjaliḥ | 
            ime parīpsanti hi (taṃ* Cte )pipāsavo* |
            mama*āsavaḥ preta+gatiṃ* yiyāsavaḥ ||8.80|
                                                            iti tanaya+viyoga+jāta+(duḥkhaḥ Cduḥkhaṃ* )|
            kṣiti+sa+dṛśaṃ* saha+jaṃ* vihāya dhairyam | 
            daśa+ratha* iva rāma+śoka+vaśyo* | 
            bahu vilalāpa nṛ+po* visaṃjña+kalpaḥ ||8.81|
                                                            śruta+vinaya+guṇa+anvitas* tatas* taṃ* | 
            mati+sacivaḥ pra+vayāḥ puro+hitaś* ca | 
            (sama+dhṛtam Cavadhṛtam )idam ūcatur* yathāvan* |
            na ca paritapta+mukhau na ca*apy* a+śokau ||8.82|
                                                            tyaja nara+vara śokam ehi dhairyaṃ* |
            ku+dhṛtir* iva*arhasi dhīra na*aśru moktum | 
            srajam iva mṛditām apāsya lakṣmīṃ* |
            bhuvi bahavo* (ChiC) nṛ+pā* vanāny* atīyuḥ ||8.83|
                                                            api ca niyata* eṣa* tasya bhāvaḥ | 
            smara vacanaṃ* tad* ṛṣeḥ purā*asitasya | 
            na hi sa* divi na cakra+varti+rājye | 
            kṣaṇam api vāsayituṃ* sukhena śakyaḥ ||8.84|
                                                            yadi tu nṛ+vara kārya* eva yatnas* | 
            tvaritam udāhara yāvad* atra yāvaḥ | 
            bahu+vidham iha yuddham astu tāvat | 
            tava tanayasya vidheś* ca tasya tasya ||8.85|
                                                            nara+patir* atha tau śaśāsa tasmād* |
            drutam ita* eva yuvām abhiprayātam | 
            na hi mama hṛdayaṃ* prayāti śāntiṃ* | 
            vana+śakuner* iva putra+lālasasya ||8.86|
                                                            paramam iti nara+indra+śāsanāt tau | 
            yayatur* amātya+puro+hitau vanaṃ* tat | 
            kṛtam iti sa+vadhū+janaḥ sa+dāro* | 
            nṛ+patir* api pracakāra śeṣa+kāryam ||8.87|
                                                            [[iti (Cśrī+C)buddha+carite mahā+kāvye *antaḥ+pura+vilāpo* nāma*aṣṭamaḥ sargaḥ |8|]]