3.6 diksamuddeśaḥ

3.6.1 dik sādhanaṃ kriyā kāla iti vastvabhidhāyinaḥ
śaktirūpe padārthānām atyantam anavasthitāḥ
3.6.2 vyatirekasya yo hetur avadhipratipādyayoḥ
ṛjv ity evaṃ yato+anyena vinā buddhiḥ pravartate
3.6.3 karmaṇo jātibhedānām abhivyaktir yadāśrayā
sā svair upādhibhir bhinnā śaktir dig iti kathyate
3.6.4 parāparatve mūrtīnāṃ deśabhedanibandhane
tata eva prakalpete kramarūpe tu kālataḥ
3.6.5 ākāśasya pradeśena bhāgaiś cānyaiḥ pṛthak pṛthak
sā saṃyogavibhāgānām upādhitvāya kalpate
3.6.6 diśo vyavasthā deśānāṃ digvyavasthā na vidyate
śaktayaḥ khalu bhāvānām upakāraprabhāvitāḥ
3.6.7 pratyastarūpā bhāveṣu dik pūrvety abhidhīyate
pūrvabuddhir yato dik sā samākhyāmātram anyathā
3.6.8 svāṅgād vyavasthā yā loke na tasyāṃ niyatā diśaḥ
pratyaṅmukhasya yat paścāt tat purastād viparyaye
3.6.9 deśavyavasthāniyamo dikṣu na vyavatiṣṭhate
rūḍham apy aparatvena pūrvam ity abhidhīyate
3.6.10 ato bhāṣitapuṃskatvāt puṃvadbhāvo na sidhyati
asminn arthe na śabdena prasavaḥ kva cid ucyate
3.6.11 dikśakter abhidhāne tu niyataṃ diśi darśanam
pūrvādīnāṃ yathā ṣaṣṭer jīvitasyāvadhāraṇe
3.6.12 chāyābhābhyāṃ nagādīnāṃ bhāgabhedaḥ prakalpate
ataddharmasu bhāveṣu bhāgabhedo na kalpate
3.6.13 paramāṇor abhāgasya diśā bhāgo vidhīyate
bhāgaprakalpanāśaktiṃ prathamāṃ tāṃ pracakṣate
3.6.14 adeśāś cāpy abhāgāś ca niṣkramā nirupāśrayāḥ
bhāvāḥ saṃsargirūpāt tu śaktibhedaḥ prakalpate
3.6.15 nirbhāgātmakatā tulyā paramāṇor ghaṭasya ca
bhāgaḥ śaktyantaraṃ tatra parimāṇaṃ ca yat tayoḥ
3.6.16 yataḥ prakalpate bhedo bhedas tatrāpi dṛśyate
adṛṣṭoparatiṃ bhedam ato+ayuktataraṃ viduḥ
3.6.17 sarvatra tasya kāryasya darśanād vibhur iṣyate
vibhutvam etad evāhur anyaḥ kāyavatāṃ vidhiḥ
3.6.18 caitanyavat sthitā loke dikkālaparikalpanā
prakṛtiṃ prāṇināṃ tāṃ hi ko+anyathā sthāpayiṣyati
3.6.19 saṃkaro vyavahārāṇāṃ prakṛteḥ syād viparyaye
tasmāt tyajann imān bhāvān punar evāvalambate
3.6.20 tasyās tu śakteḥ pūrvādi- bhedo bhāvāntarāśrayaḥ
bhinnā dik tena bhedena bhedāyaivopakalpate
3.6.21 avadhitvena cāpekṣā- yoge diglakṣaṇo vidhiḥ
pūrvam as yeti ṣaṣṭhy eva dṛṣṭā dharmāntarāśraye
3.6.22 pūrvādināṃ viparyāso +adṛṣṭaś cāvadhyasaṃkare
ṛjv etad asyety etac ca liṅgaṃ na vyatikīryate
3.6.23 antaḥkaraṇadharmo vā bahir evaṃ prakāśate
asyāṃ tv antarbahirbhāvaḥ prakriyāyāṃ na vidyate
3.6.24 ekatvam āsāṃ śaktīnāṃ nānātvaṃ veti kalpane
avastupatite jñātvā satyato na parāmṛśet
3.6.25 vikalpātītatattveṣu saṃketopanibandhanāḥ
bhāveṣu vyavahārā ye lokas tatrānugamyate
3.6.26 naikatvam asty anānātvaṃ vinaikatvena netarat
paramārthe tayor eṣa bhedo+atyantaṃ na vidyate
3.6.27 na śaktīnāṃ tathā bhedo yathā śaktimatāṃ sthitiḥ
na ca laukikam ekatvaṃ tāsām ātmasu vidyate
3.6.28 naikatvaṃ vyavatiṣṭheta nānātvaṃ cen na kalpayet
nānātvaṃ cāvahīyeta yady ekatvaṃ na kalpayet
iti diksamuddeśaḥ