3.7 sādhanasamuddeśaḥ

3.7.1 svāśraye samavetānāṃ tadvad evāśrayāntare
kriyāṇām abhiniṣpattau sāmarthyaṃ sādhanaṃ viduḥ
3.7.2 śaktimā trāsam ūhasya viśvasyānekadharmaṇaḥ
sarvadā sarvathā bhāvāt kva cit kiṃ cid vivakṣyate
3.7.3 sādhanavyavahāraś ca buddhyavasthānibandhanaḥ
sann asan vārtharūpeṣu bhedo buddhyā prakalpyate
3.7.4 buddhyā samīhitaikatvān pañcālān kurubhir yadā
punar vibhajate vaktā tadāpāyaḥ pratīyate
3.7.5 śabdopahitarūpāṃś ca buddher viṣayatāṃ gatān
pratyakṣam iva kaṃsādīn sādhanatvena manyate
3.7.6 buddhipravṛttirūpaṃ ca samāropyābhidhātṛbhiḥ
artheṣu śaktibhedānāṃ kriyate parikalpanā
3.7.7 vyaktau padārthe śabdāder janyamānasya karmaṇaḥ
sādhanatvaṃ tathā siddhaṃ buddhirūpaprakalpitam
3.7.8 svatantraparatantratve kramarūpaṃ ca darśitam
nirīheṣv api bhāveṣu kalpanopanibandhanam
3.7.9 śaktayaḥ śaktimantaś ca sarve saṃsargavādinām
bhāvās teṣv asvaśabdeṣu sādhanatvaṃ nirūpyate
3.7.10 ghaṭasya dṛśikarmatve mahattvādīni sādhanam
rūpasya dṛśikarmatve rūpatvādīni sādhanam
3.7.11 svaiḥ sāmānyaviśeṣaiś ca śaktimanto rasādayaḥ
niyatagrahaṇā loke śaktayas tās tathāśrayaiḥ
3.7.12 indriyārthamanaḥkartṛ- saṃbandhaḥ sādhanaṃ kva cit
yad yadā yadanugrāhi tat tadā tatra sādhanam
3.7.13 svaśabdair abhidhāne tu sa dharmonābhidhīyate
vibhaktyādibhir evāsāv upakāraḥ pratīyate
3.7.14 nimittabhāvo bhāvānām upakārārtham āśritaḥ
natir āvarjanety evaṃ siddhaḥ sādhanam iṣyate
3.7.15 sa tebhyo vyatirikto vā teṣām ātmaiva vā tathā
vyatirekam upāśritya sādhanatvena kalpyate
3.7.16 saṃdarśanaṃ prārthanāyāṃ vyavasāye tv anantarā
vyavasāyas tathārambhe sādhanatvāya kalpate
3.7.17 pūrvasmin yā kriyā saiva parasmin sādhanaṃ matā
saṃdarśane tu caitanyaṃ viśiṣṭaṃ sādhanaṃ viduḥ
3.7.18 niṣpattimātre kartṛtvaṃ sarvatraivāsti kārake
vyāpārabhedāpekṣāyāṃ karaṇatvādisaṃbhavaḥ
3.7.19 putrasya janmani yathā pitroḥ kartṛtvam ucyate
ayam asyām iyaṃ tv asmād iti bhedo vivakṣayā
3.7.20 guṇakriyāṇāṃ kartāraḥ kartrā nyakkṛtaśaktayaḥ
nyaktāyām api saṃpūrṇaiḥ svair vyāpāraiḥ samanvitāḥ
3.7.21 karaṇatvādibhir jñātāḥ kriyābhedānupātibhiḥ
svātantryam uttaraṃ labdhvā pradhāne yānti kartṛtām
3.7.22 yathā rājñā niyukteṣu yoddhṛtvaṃ yoddhṛṣu sthitam
teṣu vṛttau tu labhate rājā jayaparājayau
3.7.23 tathā kartrā niyukteṣu sarveṣv ekārthakāriṣu
kartṛtvaṃ karaṇatvāder uttaraṃ na virudhyate
3.7.24 anāśrite tu vyāpāre nimittaṃ hetur iṣyate
āśritāvadhibhāvaṃ tu lakṣaṇe lakṣaṇaṃ viduḥ
3.7.25 dravyādiviṣayo hetuḥ kārakaṃ niyatakriyam
kartā kartrantarāpekṣaḥ kriyāyāṃ hetur iṣyate
3.7.26 kriyāyai karaṇaṃ tasya dṛṣṭaḥ pratinidhis tathā
hetvarthā tu kriyā tasmān na sa pratinidhīyate
3.7.27 prātilomyānulomyābhyāṃ hetur arthasya sādhakaḥ
tādarthyam ānulomyena hetutvānugataṃ tu tat
3.7.28 sarvatra sahajā śaktir yāvaddravyam avasthitā
kriyākāle tv abhivyakter āśrayād upakāriṇī
3.7.29 kuḍyasyāvaraṇe śaktir asyādīnāṃ vidāraṇe
sarvadā sa tu san dharmaḥ kriyākāle nirūpyate
3.7.30 svāṅgasaṃyoginaḥ pāśā daityānāṃ vāruṇā yathā
vyajyante vijigīṣūṇāṃ dravyāṇāṃ śaktayas tathā
3.7.31 taikṣṇyagauravakāṭhinya- saṃsthānaiḥ svair asir yadā
chedyaṃ prati vyāpriyate śaktimān gṛhyate tadā
3.7.32 prāṅ nimittāntarodbhūtaṃ kriyāyāḥ kaiś cid iṣyate
sādhanaṃ sahajaṃ kaiś cit kriyānyaiḥ pūrvam iṣyate
3.7.33 pravṛttir eva prathamaṃ kva cid apy anapāśritā
śaktīr ekādhikaraṇe srotovad apakarṣati
3.7.34 apūrvaṃ kālaśaktiṃ vā kriyāṃ vā kālam eva vā
tam evamlaksanam bhāvam ke cid āhuh katham ca na
3.7.35 nityāḥ ṣaṭ śaktayo+anyeṣāṃ bhedābhedasamanvitāḥ
kriyāsaṃsiddhaye+artheṣu jātivat samavasthitāḥ
3.7.36 dravyākārādibhedena tāś cāparimitā iva
dṛśyante tattvam āsāṃ tu ṣaṭ śaktīr nātivartate
3.7.37 nimittabhedād ekaiva bhinnā śaktiḥ pratīyate
ṣoḍhā kartṛtvam evāhus tatpravṛtter nibandhanam
3.7.38 tattve vā vyatireke vā vyatiriktaṃ tad ucyate
śabdapramāṇako lokaḥ sa śāstreṇānugamyate
3.7.39 paramārthe tu naikatvaṃ pṛthaktvād bhinnalakṣaṇam
pṛthaktvaikatvarūpeṇa tattvam eva prakāśate
3.7.40 yat pṛthaktvam asaṃdigdhaṃ tad ekatvān na bhidyate
yad ekatvam asaṃdigdhaṃ tat pṛthaktvān na bhidyate
3.7.41 dyauḥ kṣamā vāyur ādityaḥ sāgarāḥ sarito diśaḥ
antaḥkaraṇatattvasya bhāgā bahir avasthitāḥ
3.7.42 kālavicchedarūpeṇa tad evaikam avasthitam
sa hy apūrvāparo bhāvaḥ kramarūpeṇa lakṣyate
3.7.43 dṛṣṭo hy avyatireke+api vyatireko+anvaye +asati
vṛkṣādyarthānvayas tasmād vibhaktyartho+anya iṣyate
3.7.44 sāmānyaṃ kārakaṃ tasya saptādyā bhedayonayaḥ
ṣaṭ karmākhyādibhedena śeṣabhedas tu saptamī