3.12: upagrahasamuddeśa

3.12.1 ya ātmanepadād bhedaḥ kva cid arthasya gamyate
anyataś cāpi lādeśān manyante tam upagraham
3.12.2 kva cit sādhanam evāsau kva cit tasya viśeṣaṇam
sādhanaṃ tatra karmādi vyaktavāco viśeṣaṇam
3.12.3 kriyā viṣayabhedena jīvikādiṣu bhidyate
lādeśaiḥ sa kriyābhedo vākyeṣv api niyamyate
3.12.4 dhātvarthas tadviśeṣaś cāpy uktaḥ kva cid upagrahaḥ
dhātvartho gandhanādiḥ syād vyatihāro viśeṣaṇam
3.12.5 kriyāpravṛttāv ākhyātā kaiś cit svārthaparārthatā
asati vā sati vāpi vivakṣitanibandhanā
3.12.6 kesāṃ cit kartrabhiprāye ṇicā saha vikalpate
ātmanepadam anyesāṃ tadarthā prakṛtir yathā
3.12.7 krīṇīṣva vapate dhatte cinoti cinute+api ca
āptaprayogā dṛśyante yeṣu ṇyartho+abhidhīyate
3.12.8 saṃvidhānaṃ pacādināṃ kva cid arthaḥ pratīyate
tannimittā yathānyāpi kriyādhiśrayaṇādikā
3.12.9 kartrabhiprāyatā sūtre kriyābhedopalakṣaṇam
tathābhūtā kriyā yā hi tatkartā phalabhāg yataḥ
3.12.10 yathopalakṣyate kālas tārakādarśanādibhiḥ
tathā phalaviśeṣeṇa kriyābhedo nidarśyate
3.12.11 kriyāviśeṣavacane sāmarthyam uparudhyate
kesāṃ cid anye tu kṛtāḥ svariteto ñitas tathā
3.12.12 anubandhaś ca siddhe+arthe smṛtyartham anuṣajyate
tulyārtheṣv api cāvaśyaṃ na sarveṣv ekadharmatā
3.12.13 dṛśīkṣyoḥ sadṛśe+apy arthe nābhedaḥ pratipūrvayoḥ
ṇyarthopādāyinas tasmān na tulyārthāḥ pacādibhiḥ
3.12.14 umbhyarthe vartamānasya karoter bhinnadharmaṇaḥ
ṇyarthopādāyitā tasmān niyatāḥ śabdaśaktayaḥ
3.12.15 tathā hy anuprayogasya karoter ātmanepade
pūrvavadgrahaṇaṃ prāpte svaritaṃ samupasthitam
3.12.16 ekatve+api kriyākhyāte sādhanāśrayasaṃkhyayā
bhidyate na tu liṅgākhyo bhedas tatra tadāśritaḥ
3.12.17 tasmād avasthite+apy arthe kasya cit pratibadhyate
śabdasya śaktiḥ sa tv eṣa śāstre+anvākhyāyate vidhiḥ
3.12.18 yasyārthasya prasiddhyartham ārabhyante pacādayaḥ
tat pradhānaṃ phalaṃ teṣāṃ na lābhādi prayojanam
3.12.19 yatrobhau svāmidāsau tu prārabhete saha kriyām
yugapad dharmabhedena dhātus tatra na vartate
3.12.20 yatra pratividhānārthaḥ pacis tatrātmanepadam
parasmaipadam anyatra saṃskārādyabhidhāyini
3.12.21 saṃvidhātuś ca sāṃnidhyād dāse dharmo +anusajyate
plakṣaśabdasya sāṃnidhyān nyagrodhe plakṣatā yathā
3.12.22 puroḍāśābhidhānaṃ ca dhānādiṣu yathā sthitam
chattriṇā cābhisaṃbandhāc chattriśabdābhidheyatā
3.12.23 arthāt pratītam anyonyaṃ pārārthyam avivakṣitam
ity ayaṃ śeṣaviṣayaḥ kaiś cid atrānuvarṇyate
3.12.24 atha pratividhātā yo halaiḥ kṛṣati pañcabhiḥ
bhāṣye nodāhṛtaṃ kasmāt prāptaṃ tatrātmanepadam
3.12.25 pratītatvāt tadarthasya śeṣatvaṃ yadi kalpyate
na syāt prāptavibhāṣāsau svaritetāṃ nivartikā
3.12.26 śuddhe tu saṃvidhānārthe kaiś cid atreṣyate kṛṣiḥ
taddharmā yajir ity evaṃ na syāt tatrātmanepadam
3.12.27 atra tūpapadenāyam arthabhedaḥ pratīyate
prāpte vibhāṣā kriyate tasmān nātrātmanepadam